Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
बा.रा.भू.
तनि०-प्रत्यगृह्णन आत्मीयताकरणं प्रतियहः । निसृष्टात्मा सुहृत्सु चेति वक्ष्यति ॥ १३ ॥ मङ्गलाशासननिमित्तं सौन्दर्यसौकुमार्यादिकमाह-रूपति । रूपस्याटी आःका. शरीरस्य संहननं 'समः समविभक्ताङ्गः' इत्युक्तावयवसंस्थानविशेषम् । लक्ष्मी समुदायशोभाम् । सौकुमार्य पुष्पहासतुल्यकोमलताम् । सुवेपतां शोभन स०१ लावण्यवत्ताम्। लावण्यस्वरूपमुक्तम्-"मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥" इति। विस्मितानामाकारा इवा
रूपसंहननं लक्ष्मी सौकुमार्य सुवेषताम् । ददृशुविस्मिताकारा रामस्य वनवासिनः ॥ १२॥
वैदेही लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥ १३ ॥ कारा येषां ते विस्मिताकाराः, विस्मयावेदकस्वमुखप्रसादफुल्लनेत्रत्वादियुक्ता इत्यर्थः । वनवासिनः विकारहतौ सत्यप्यविकृतचित्ता इत्यर्थः। वनवासिनोऽपि विस्मिताकाराः सन्तः रामस्य रूपसंहननादिकं ददृशुः। अभेदेन प्रत्ययद्योतनार्थ चकाराप्रयोगः। यद्वा अभूपणेपि भूपितवद्भासमानत्वं रुपम् । तथोक्तम् ।। |"अङ्गान्यभूपितान्येव वलयाद्यर्विभूपणैः । येन भूपितबद्भाति तद्रूपमिति कथ्यते।" इति। संहननं सौन्दर्यम् । तदप्युत्तम्-"अङ्गप्रत्यङ्गकानां यः सन्निवेशो। Kiयथोचितः । सुशिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमिहाच्यते॥” इति । लक्ष्मी लावण्यं तच्चानं पूर्वमेव सौकुमार्यमप्युक्तमेव । सुवेपताम् उचितशृङ्गारसंपन्न
त्वम् ॥ १२ ॥ एतं न्यायं सीतालक्ष्मणयोरप्यातिदेणुमाह-वैदेहीमिति । सर्वे वनचारिणः । आश्चर्यभूतान् अदृष्टपूर्वतया आश्चर्यावहान् । वैदेही लक्ष्मणं रामं च दिव्यरूपदर्शनजनितानन्दभङ्गभीरुतया विस्मयविस्फारितेक्षणतया च सर्वथा निर्निर्मपरिव स्थितै त्रैरुपलक्षिताः सन्तः ददृशुः । अनेन पूर्वश्लोके विस्मिताकारा इत्येतद्विवृतम् ॥ १३ ॥ तनिक-नेत्रैरनिमिपरिव जगन्माहनदिश्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितनत्रैः । इपशब्दो वाक्यालङ्कारे ।
स्पेति । रामस्य रूपादिक वनवासिनो मुनयः दहशुरिति सम्बन्धः । रूपं नाम-" अङ्गान्यभूषितान्येव प्रेक्षणीयविभूषणः । येन भपितबद्भाति तद्रूपमिति प. कथ्यते ॥” इति । संहननम् अवयवानां संश्लिष्टसन्धिवन्धः सौन्दर्यम्-" अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम । सुनिष्टसन्धिबन्धस्तत्सौन्दर्यमिति
चोच्यते ॥" लक्ष्मीः कान्ति: लावण्यमित्यर्थः । "मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गे लावण्यं तनिगद्यत ॥" सौकुमार्य मार्दवम् ।। सुवेषताम् उचितशृङ्गारसम्पन्नताम् । विस्मिताकाराः विस्मितोऽन्तःकरणधर्मः अद्भुतवस्तुदर्शनजन्यः. आकारः तयाकमुखप्रसादविस्फारितेक्षणत्वादिः तद्वन्तः ॥ १२ ॥ वैदेहीमिति । वनचारिणः पशुपाक्षमगादयः । अयं भावः-पद्मभवप्रमुखानामध्यगोचरो भगवान सीतालक्ष्मणोपेतः श्रीरामः पङ्गोरुपरि गङ्गाप्रवाहवदस्माकमपि पुरतः प्रादुरासीदिति सकलजगन्मोहनदिव्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितेने त्रैर्मुगादयोप्याश्चर्यभूता ददृशुरित्यर्थः ।
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 699