Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www
bath.org
Acharya Shri Kalassagarsun Gyarmandie
बा.रा.भू.
टी.आ.को.
.
अत एव शरण्यं शरणाईम् “तदर्हति" इति यत्प्रत्ययः। सहजवैरप्रयुक्तवध्यधातुकभावाभावेन सर्वप्राणिनां वरणीयमित्यर्थः । रक्षोभ्यो भीतानां वासाहै वा। “शरणं गृहरक्षित्रोः" इत्यमरः । सदा सुसंमृष्टाजिरं सदा सम्यक् संमृष्टाङ्गणम् । “अङ्गणं चत्वराजिरे" इत्यमरः । सर्वभूतशरण्यत्वं प्रपञ्चयति मृगै रिति॥३॥प्रनृत्तं प्रकृष्टनृत्तवत् । अर्श आद्यच । बहुव्रीहिर्वा । अतिरमणीयप्रदेशत्वाद्देवतासान्निध्यादा नर्तनम् अत एव पूजितम् । अनिशरणैः अग्निहोत्रगृहैः
शरण्यं सर्वभूतानां सुसंमृष्टाजिरं तथा। मृगैर्बहुभिराकीर्ण पक्षिसङ्घ समावृतम् ॥३॥ पूजितं च प्रनुत्तं च नित्यमप्स रसां गणैः। विशालैरग्निशरणैः सुग्भाण्डैरजिनैः कुशैः॥४॥ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ॥ ५॥ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥६॥ फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः। मूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ॥७॥ पुण्यैश्च नियता
हारैः शोभितं परमर्षिभिः । तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् । ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ॥८॥ बुङ्मुखानि भाण्डानि यज्ञपात्राणि मुग्भाण्डानि "स्फ्यश्व कपालानि च” इत्याद्यानातानि तैः। "वणिमूलधने पाने भाण्डम्" इति वैजयन्ती। कुशैः परिस्तरणार्थः। कुशचीरेत्यत्र संगृहीतकुशोक्तिः॥४॥अरण्ये भवैः आरण्यैः॥५॥ वलिभिःभूतबलिप्रभृतिभिः होमेश्वदेवादिहोमेश्च अर्चितं सत्कृतम् । ब्रह्म घोपर्वेदघोपैः निनादितं सनातनिनादम् । पुष्पैः देवपूजार्थमुपक्षिप्तः। सपाया पद्मसहितया पद्मिन्या सरस्या ॥६॥ मुनिषु तारतम्यप्रदर्शनार्थ सूर्य वैश्वानराभरित्युपमानद्वयम् । पुराणैर्वृद्धैः ॥७॥ परमर्षिभिः उक्तमुनीनामपि पूजनीयैः । तत् प्रसिद्धं ब्रह्मभवनप्रख्यं ब्रह्मलोकतुल्यप्रसिद्धिकम् । ब्रह्मपोषः कर्मकालिकवेदमन्त्रघोषैः निनादितम् । ब्रह्मविद्भिः परब्रह्मज्ञानिभिः। महाभागैः महाभाग्यैः। “भागो रूपार्थके प्रोक्तो भागधेयेकदेशयोः" इति विश्वः। एतादृशं तापसाश्रममण्डलं ददशैंति पूर्वेणान्वयः ॥८॥ मशक्यम् ॥ २॥ शरण्यम् आवासाईम् । सुसंमृष्टाजिरम् अलंकृतप्राङ्गणमित्यर्थः ॥३॥ अप्सरसा गणरुपनृत्तम् उपसमीपे नृत्तवत् । अर्श आद्यन् । बहुव्रीहि । अतिमनोहरप्रदेशत्वात्तैः पूजितं पूज्यमानम् । अग्निशरणानि दक्षिणाग्रिगार्हपत्याहवनीयसभ्यावसथ्यशालाः । ग्भाण्डः सुक्नुवादियागोपकरणजातेः । “सर्व माषपनं भाण्डम्" इत्यमरः ॥ ४॥ अरण्ये भवा आरण्याः॥ ५॥ बलिहोमार्चितं बलिभिवैश्वदेवादिबलिमिहमिः शोभितम् । ब्रह्मघोषनिनादितं वेदघोषयुक्तम् । पमिनी पद्मसरः । पद्मय पद्मपुष्पयुक्तया ॥ ६ ॥ पुराणः वृद्धैः ॥ ७ ॥ ब्रह्मभवनं ब्रह्मलोकः । ब्रह्मघोषः वेदघोषः। ब्रह्मविद्भिस्सर्वत्र ब्रह्मानन्यत्वज्ञानषद्भिः ब्राह्मणे
॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 699