Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
अनिमिषत्वे हेतुमाह आश्चर्यभूतानिति ॥ १३ ॥ अत्रेति । अत्र आश्रममण्डले । महाभागाः महाभाग्याः ऋषयः । सर्वभूतहिते रतम् अतिथिं न्यायतः पूजा ।। हम् । एनं राघवं पर्णशालायां स्वस्वपर्णशालायां सन्यवेशयन् स्थापयामासुः॥१४॥ तत इति । रामस्य सत्कृत्येति पष्ठयापी । “न लोकाव्ययनिष्ठा-" इत्यादिना निषेधात् । सत्कृत्य सत्कारं कृत्वा, कुशलप्रश्नादिकं कृत्वेत्यर्थः । पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तम् । धर्मचारिण ।।
अत्रैनं हि महाभागाः सर्वभूतहिते रतम् । अतिथिं पर्णशालायां राघवं सन्यवेशयन् ॥ १४ ॥ ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजहस्ते महाभागास्सलिलं धर्मचारिणः ॥ १५॥ मूलं पुष्पं फलं वन्यमाश्रम च महात्मनः । निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥ १६॥ धर्मपालो जनस्यास्य शरण्यस्त्वं महा
यशाः । पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ १७॥ इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तम् । महाभागा इति सुकृतपरिपाक उच्यते । सलिलम् अाधुचितम् आजहुः ॥ १५॥ मूलमिति । धर्मज्ञाः शेषिणि शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टानलयः, मूर्ध्नि कृताञलय इत्यर्थः। महात्मनः शेषिणो रामस्य । वन्यं मूलादिकमाश्रमं च निवेदयित्वा इमानि भवदीयानि यथेष्टं विनियुक्ष्वेति निवेद्य ततोऽब्रुवन् ॥ १६॥ तनि०-आत्मीयभरसमर्पणमत्रोच्यते ॥ १६ ॥ धर्मपाल इति । धर्मपालः वर्णाश्रम धर्मपालकः । अस्य आर्तस्य मुनिजनस्य शरण्यः शरणार्हः । पूजनीयश्च देवताबुद्ध्या अर्चनाईः । मान्यः राजबुद्ध्या बहुमानाईः । मान्यत्वे हेतुः राजा दण्डधर इति । दण्डस्य निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुर्गुरुरिति ॥ १७ ॥ इवशब्दो वाक्यालङ्कारे ॥ १३ ॥ अब अस्मिन् दिने । महाभागाः ऋषयः॥ १४ ॥ परमपुरुषस्य तव सन्दर्शनेन वयं महाभागा अतिधन्याश्चेति प्रियवचनैस्स त्कृत्य । सलिलं सलिलादिपजाद्रव्यम्, आनीयेति शेषः । आजहुः रामस्य पूजामिति शेषः ॥ १५ ॥ वन्यं बने भवम् । आश्रमं निवासस्थानं च निवेदयित्वा इमानि वस्तूनि देव त्वदीयानीत्युक्त्वा प्राबलयः अयमेवादिपुरुष इति निश्चयबुद्धया सम्बुद्धभक्तिरसेन बद्धाञ्जलयो भक्तिनम्राः भगवन्तं श्रीराममनवन् विज्ञाप यन्ति स्मेत्यर्थः ॥ १६ ॥ विज्ञापनप्रकारमेवाह-धर्मपाल इत्यादिना । धर्मपालः वर्णाश्रमधर्मपालकः। शरण्यः आर्तस्य सर्वलोकस्य रक्षिता । दण्डधरः दुष्ट निग्रहकर्ता । भगवदवताररूपेण गुरुः पूज्यः अादिसत्क्रियापूजाईः। राजा राजरूपेण मान्यः बहुमानाहश्च त्वमसीति शेषः । कुतो ममैतादृशप्रभाव इति शङ्कायां
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 699