Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
View full book text
________________
अथ वृद्धिपत्रकम् । अस्मिन् ग्रन्थे 'o. P. PS. मध्ये ये सूत्रपाठभेदास्ते तत्र तत्र टिप्पनेपूपदर्शिताः । तथाप्यम्मदनवधानाद् येऽवशिष्टाः प्रमार्जनीया वा पाठभेदास्तेऽत्रोपदश्यन्ते । कतिपयानां सूत्राणां ग्रन्थान्तरेषुद्धतेन सूत्रपाठेन सह तुलना चात्रोपदर्शयिष्यते । विशिष्टा अवशिष्टा वा 0.P.PS. सूत्रपाठभेदाः
5 ......सवयाः परिमाणानि...PS. ....सङ्ख्या परिमाणानि ......0. P. १ । १ । ५।- असमवायात् सामान्य कार्य कर्म न विद्यते PS., असमवायात् सामान्यं कर्म कार्य न विद्यते O.P. १ । १ । २४ । - सामान्यविशेषाभावेन च १।२ । १५' PS. मध्ये नास्ति । -त्रपुसीसलोहरजतसुवर्णानां च तैजसानाममग्निसंयोगाद् द्रवताद्भिः सामान्यम् २ । १ । ७ PS. । अचाक्षुषत्वान्न प्रत्यक्षस्य गुणस्य 10 सतोऽपवर्गः कर्मभिः साधर्म्यम् P3., अचाक्षुषत्वाच्च न कर्म गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् P. २ । २ । २८-९ । अत्र : अचाक्षुषत्वाच्च प्रत्यक्षस्य न कर्म ' इत्येक सूत्रमपरं तु ' गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ' इति सूत्रद्वयं चन्द्रानन्दर चित
१ Oriental Instituteसत्कः शारदालिप्यां लिखितश्चन्द्रानन्दर चितवृत्तेरादर्शोऽत्र O. इति ज्ञेयः । मुनिराजश्रीपुण्यवि जयमहोदयसकाशाल्लब्ध आदर्श प्रारम्भे यः केवलो वैशेषिकसूत्र गठः स PS. 15 ज्ञेयः, यस्तु चन्द्रानन्दरचितवृत्यन्तर्गतः सूत्रपाठः सोऽत्र P. वेदितव्यः । दृश्यतां प्रस्तावना पृ० १ ॥ २ अयं पाठ आदरणीयो भाति, दृश्यतां तत्वसंग्रहपञ्जिका. पृ. २११, न्यायकुमुदचन्द्रः पृ. २७३ ।। ३ मि.वृत्तावुपस्कारे चायमे पाठः ॥ ४ अचाक्षुषत्वान्न कर्म...0. ॥ ५ मि. उ. अनुसारेगाप्ययं पाठः समर्थ्यते, दृश्यतां पृ. २१ टि. २ । तुलना-“आकाशस्य गुणः शब्द इति कगभुङ्मतम् , एकद्रव्यवत्वाद् , एकेनाश्रयद्रव्येग द्रव्यवत्त्वमेकद्रव्यवत्त्वम्, अथवा एकं च तद् द्रव्यं चेत्येकद्रव्यम् , 20 तदस्याश्रयोऽस्तीत्येकद्रव्यवान् , तद्भाव एकद्रव्यवत्वं, तस्मादेकद्रव्यवत्त्वान्न द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुगः, स च क्षणिकः प्रागू चोचारणात, सत्त्वे लिङ्गा. भावात्, कारगसामग्र्याः प्रागभूतात्मलाभात् , शब्दाभिव्यञ्जकवस्त्वभावात् , सति चाभिव्यञ्जके कारणतो विकारो न स्यात् , नहि घटस्य प्रदीपादिदिव्यमणिव्यञ्जकसन्निधाने परिमाणानुविधानं दृष्टम् , तावानेव हि घटोऽभिव्यञ्ज कमेदे सत्यपि, अयं तु अल्पमध्यादिभेद उपलभ्यते, तथा भेर्यादिसंयोगान्निष्पत्तेर्वेणुपर्वविभागाच्छब्दाच्च शब्दनिष्पत्तेः वीचिपन्तानवत् , न चायं विशेषगुणः स्पर्शवतां द्रव्यामां भूजलानलानिलांनामकार गगुणपूर्वत्वात् , यथा शुचौ शङ्ख कारगगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालझगमेव रूपं शकलेषु गृह्यते, न त्वे मेर्या देशब्दाः प्रध्वस्तेषु मेर्यादिषु तदवयवेधूपलभ्यन्ते शरीरे वा सामश्लोकादिशब्दाः शरीरावयवे वो पलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो। गुगः स्यात् शब्दस्ततो यावत् तानि स्पर्शद्रव्याणि तावद् भवेद् रूपादिवत् , न चैवमुपपद्यते, तस्माद. 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360