Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 304
________________ 5 २३४ प्रन्धान्तरेषूद्धृतेन सूत्रपाठेन सह तुलना । रूर्ध्वज्वलनं वायोख तिर्यक् पवनमणुमनसो वाद्यं कर्मेत्यदृष्टकारितानि ५। २ । १४ । -- ५। २ । २३-२५ । ने चास्मदबुद्धिभ्यो लिङ्गमृषेः ६ । १ 19 । २ । - औत्मगुणेष्वात्मान्तरगुणानामकारणत्वात् ६ । १ । ७ - ७ । १ । १६ । ७ । १ । १७ । ७ । १ । २३° । ७।२।२९।-- ७ । २ । ९ १. ७ । २ । १० । – ७ । २ । २५-२६ / ११ --- 93 94 ८ । १४ । – ९ । ९,११ । – ९ । १३ । - *९ | ८। 16 ३१ ।—'८ । ६-७ ।– - १७ १८ ।- १०।४ । - १८ 10 15 १ ... वायोस्तिर्यक्पत्रन – प्रकरणपञ्चिका. पृ० ५३ | योगशास्त्रस्वोपज्ञवृत्ति, पृ० ३१८ । वायोस्तिर्यग्गमन – न्यायमञ्जरी पृ० २०९ । व्योमवती. पृ० ४११ । २ " कर्मेत्यदृष्टकारितान्येतानि ” - प्रकरणपञ्चिका. पृ० ५३ । कर्मेत्येतान्यदृष्टकारितानि " - तत्त्वार्थराजवार्तिकम्. पृ० ४६५ ॥ ३ " दिकालावाकाशं च क्रियावद्भयो वैधर्म्याद् निष्कियाणि । एतेन कर्माणि गुगाश्व व्याख्याता निष्क्रिया: ' इति वचनात् " तवार्थराजवार्तिक. पृ० ४३९, ४४७ ॥ ४ <" तदित्यनेन चास्मद्बुद्धिभ्यो लिङ्गरिति सूत्रे " - किरणावली. पृ० ३१९ ॥ ५ 'आत्मगुगानामात्मान्तरगुणेष्वकारणत्वात् ' इति सूत्रं दर्शयति-योमवती पृ० ४०८ । " सूत्रकृतोक्तम् - आत्मान्तरगुगानामात्मान्तरगुणेष्वकारणत्वादिति न्यायकन्दली पृ० ८६, किरणावली पृ० १४८ ॥ ६ व्योमवती पृ० ४७४ ॥ ७ ब्रह्मसूत्रशाङ्करभाष्यम् २ । २ । ११ ।। ८ तत्त्वसंग्रहपञ्जिका. पृ० २७४ । ९ “ तथा च सूत्रम्-एकदिकाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च इति । " योमवती पृ० ५१७ । तुलना" परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मः अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भति, सन्निकृष्टोऽपरः । 25 कालकृते द्विर्षा वर्षशतिकः परो भवति । वर्षतिकाद् द्विष्टवर्षोऽपरो भवति । ” – तत्वार्थभाष्य. ५। २२ ॥ १० तथा च सूत्रम् -' इहेदमिति यतः कार्यकारणयोः स समवाय: ' इति । " योमवती पृ० ६९८ ॥ ११ समवायश्च समवायान्तरेण वर्तत इति ब्रुवाण: शास्त्र बाधते ' तत्त्वं भावेन व्याख्यातम्' इति । ” – न्यायवार्तिक १ । १ । ५, पृ० ५३, न्यायवार्तिकतात्पर्यटीका । ' तत्त्वं भावेन व्याख्यातम्' इति वचनात् " तत्वार्थराजवार्तिक. पृ० ६, न्यायकुमुदचन्द्र. पृ० ३.३ ॥ १२ अत्र पृ० १७७ पं० १-२ ॥ १३ तस्वार्थराजवार्तिकं पृ० २० ।। ९४ नयवकवृत्तिः पृ० ४३४ पं० २५, पृ० ४३५ ० ६, ७ ॥ १५ तवार्थराज वार्तिक पृ० ४४० || १६ अत्र पृ० १८४ पं० १६० १४५ पं० १ । १७ अत्र पृ० १६९ पं० १७ ॥ <e 20 १८ अत्र पृ० १८७ पं० ५ ॥ Jain Education International १० । ८ । " "" For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360