Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 302
________________ २३२ इत......... ........२ । २ । १२ । २२ २ । २ । १६-१७ ।कार्यत्वात् २ । २ । ३२ । कारणतो विकारात् २ । २ । ३४ । निष्पत्तेः २ । २ । ३६ । — कारणाज्ञानात् । कार्याज्ञानात् । ३ । असन् सन्दिग्धश्चानपदेशः ३ । १ । ११ । ३ । १ । १० - 5 ३ । १ । १२ । --आत्मेन्द्रियमनोर्थ.... ३ । १ । १३ । २ । १६-१७ । 20 ग्रन्थान्तरेषूद्धृतेन सूत्रपाठेन सह तुलना । 3 २ । २ । २१-२२ । Jain Education International 10 H. Ui. p. 93 ] तुलना- 'युवस्थविरयोः सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् । अथ दृष्टोऽपरदेशयुक्ते त्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च, तथैव च परदेश संयोगात् परस्मिन्नपि यून्य पर प्रत्ययो ऽपराभिधानं च तावेतौ व्यतिकरस्वभावावभिधानप्रत्ययौ यन्निमित्तौ तत् कारणमस्ति कालद्रव्यम्, कालापेक्षे परत्वापरत्वे तन्निमित्ते च प्रत्ययाभिधाने प्रादुर्भवत: परमपरमिति, तथा युगपदयुगपदिति यन्निमित्ते प्रत्ययाभिधाने स कालः, निमित्तविशेषे हि प्रत्ययविशेषः सिध्यत्यभिधानविशेषश्च शुक्लकृष्णादिवत् । दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति यच्च निमित्तं स कालः । इदमुक्तं भवति - तुल्यकार्येषु कर्तृषु साधारणकर्तृकेषु च कार्येषु पृथक् पृथग् व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च 15 सति युगपदयुगपच कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाभिधीयते यतः सोऽर्थोऽन्यः कालसंज्ञः, कृतादीनां यौगपद्यायौगपद्येऽन्यनिमित्तासम्भवात् न चानिमित्तमेतदभिधानम्, तथा समान कार्यावस्थानलक्षणेषु कर्मसु कर्त्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकस्मादयं प्रत्ययः तस्माद् ग्रत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः । तत्त्वार्थ सूत्र सिद्धसेनीयवृत्ति: ५ । ३८ ॥ >" १ नागार्जुनकृते महाप्रज्ञापारमितोपदेशे f. 133b 25 [ in the translation by Lamotte p. 596 | तत्त्वसंग्रहपञ्जिका पृ० २०६ || २ शतशास्त्रस्य वसुकृता टीका f. 180a 29 f. 180b 1 [ in the translation by G. Tucci p. 78, Notes p. 56 ] ॥ ३ तुलना - न्यायकन्दली पृ० २४२ - २४३ ॥ ४ अत्र पृ० १८८ पं० ५ पृ० १९५ पं० २१ ।। २२ ॥ “... शब्दनिष्पत्तिः "तत्त्वार्थराजवार्तिकम् पृ० ४७०, न्यायकन्दली पृ० ६२ पं० २०, किरणावली पृ० ११२ पं० ६, न्यायरत्नाकरः पृ० ७५३ पं० १८ ।। ६ तदाह भगवान् कार्याज्ञानात् कारणाज्ञानमिति । " ऋजुविमला. पृ० २११ 25 "" पृ० ५ दृश्यतामत्र पृ० १९५ पं० व्योमवती. पृ० ३३० पं० २९, ऋजुविमला पृ० ३०१ पं० ८, काश्यपः- कारणाज्ञानात् कार्याज्ञानम् το ११ ।। ७ पृ० १८८ पं० ३ १९९ पं० २ । प्रभागसमुच्चयवृत्ति Ped T पृ० ३९a, 'T' पृ० १२० ।। ८ पृ० १९३ पं० ९ । अत्र पृ० १८५ पं० ६ इत्यत्र असन् 30 सन्दिग्धव' इति K पाठो ज्यायान् भाति, पृ० १९९ पं० २ इत्यत्रापि तथैव पाठ । ९ तुलनाअत्र पृ० १९९ पं० ८, पृ० २०४० १०, पृ० २०५ ० ५ । यस्माद् विषाणी तस्मादवः "न्यायभाष्यम् २ । २ । ३५ ।। १० पृ० १६९ पं० १२, पृ० १७४ पं० १, ६, तत्त्वार्थ राजवार्तिकम् पृ० ४६, ५०, ५३ ॥ ११ तवार्थराजवार्तिक. पृ० ४७ ॥ १२ " व्यवस्थातः शात्रसामार्थ्याच्च नाना आत्मान इति व्यवस्थितम् " तत्त्वार्थराजवार्तिक, पृ० ४६२ ॥ 4 " 66 ....... शब्द. १ । ४-५'विषाणी ..... For Private & Personal Use Only ११ ३ । २ । ३।२३। www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360