Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 301
________________ वृद्धिपत्रकम् । २३१ परिमण्डलम् ७ । १ । ८ ।' इत्येवं द्वे सूत्रे भातः।-गुणैाख्याता PS. ७ / १ । ३१ । -तयोर्नित्यानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते PS. ७ । २ । २ । ... द्रव्येष्वनितरेतरकारणात्कारणायोगपद्यात् 0. P. ८ । १० । द्रव्येष्वितरेतरकारणात्कारणायोगपद्यात् PS. I 'द्रव्येष्वनितरेतरकारणाः कारणायोगपद्यात् ' इति पाठोऽत्र समीचीनो भाति ।-'आत्मसमवायादात्मगुणेषु ९। १७१ PS मध्ये 5... नास्ति ।-अस्येदमिति बुद्धयपेक्ष्यत्वात् PS. ९ । २१ । तदु(हु)टज्ञानम् ९ । २६ PS. उ.। ____*कतिपयानां सूत्राणां ग्रन्थान्तरेषुद्धतेन सूत्रपाठेन सह तुलना.* '१।१ । ६।–२१ । १ । ७।-क्रियावदै.... ..१ । १ । १४ । - संदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता १ । २ । ७-८ ।-ऐकद्रव्य. 10 वत्त्वान्न द्रव्यम् १ । २।९।-गुणकर्मसु...... १ । २ । १० ।-१।२ । १८ ।-२ । १ । १-४।-स्पर्शश्च । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २ । १ । ९-१० ।-अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि २ । २ । ६। * Prof. Dr. E. Frauwallner इत्येभिः पत्रद्वारेग विहिताः प्रभूताः सूचना अस्यां 15 तुलनायां संगृहीताः, अतस्तेभ्यो महानुभावेभ्योऽने कशो धर्मलाभं धन्यवादं च वितरामि ।। १ तत्त्वार्थराजवार्तिकम् , पृ० ५०४ ॥ २ अत्र पृ० १९४ पं० ७ ॥ ३ हेतुबिन्दुटीका. पृ० १०८ पं० १५ । तुलना-प्रमाणवार्तिकालङ्कारः पृ. ९७ पं० ६, पृ० ५५५ पं. ९॥ ४ जिनभद्रगणिक्षमाश्रम गप्रणीतविशेषावश्यकभाष्यस्य कोट्टायगणिविरचितायां टीकायाम् [पृ० १०९A] ईदृश एव पाठः ॥ ५ अत्र पृ० १७२ पं० १३ ॥ ६ अत्र पृ० १७२ पं० १६, पृ० १८१ पं० १७ ॥ 20 ७ अत्र पृ० १८१ पं० २१, तत्त्वार्थराजवार्तिक. पृ. ९६ ॥ ८ तत्त्वार्थराजवार्तिकम् पृ० १३३ ॥ ९ प्रमाणसमुच्चयवृत्तिः P. ed. T पृ. २९b T? पृ० ११२a ॥ १० न्यायकुमुदचन्द्रेऽय. मेव पाठः पृ० २५१ । तुलना-" तथा च सूत्रम्-'अपरं परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि ' इति "-तत्वसंग्रहपत्रिका. पृ. २०६, आर्यदेवकृतशतशास्त्रस्य वसुकृता टीका T 1569, p. 180a 3f. [ in the translation by G. Tucci, p. 76.], 25 नागार्जुनकृतो महाप्रज्ञापारमितोपदेशः T. 1509,p.65b 18-20 [ in the translation by Lamotte, p. 76 ], दशपदार्थशास्त्रम् [ The Vaisesika Philosophy according to the Dasapadartha-Sastra, Chinese Text with Introduction, Translation and Notes by H. Ui, Royal Asiatic Society, Oriental Translation Fund, New Series, Vol. XXIV, 30 London, 1917 ] T. 2138, p. 1262 C 21f. [ in the translation by Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360