Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 299
________________ वृद्धिपत्रकम् । नपदेशः ३ । १ । ८ ' इति सूत्रमत्र ज्ञेयम् । ततः परं ' संयोगि समवायि ......' इत्यादिसूत्रेष्वेकोऽङ्कः परिवर्धनीयः । प्रथमद्वितीयपरिशिष्टयोरपि तदनुसारेण संशो. धनीयम् । चतुर्थे परिशिष्टेऽप्येवं सूत्रसंख्यायां PS अनुसारेण संशोधन विधेयम् । प्रसिद्धिपूर्वकत्वादपदेशस्य ३ । १ । ९ Ps. मि. उ. पाठ एव समीचीनो भाति । यत्तु भोटभाषानुवादानुसारेण प्रमाणसमुच्चयवृत्ति-विशालामलवत्योः 'प्रसिद्धपूर्वकत्वाद- 5 पदेशस्य ' इति पाठ इत्यस्माभिः पृ० २६ टि० ३ इत्यत्र निर्दिष्टं तद् न समीचीनम् , तत्रापि यथा PS. मध्ये तथैव पाठो भाति, दृश्यतां पृ० १८७ पं० २१, पृ० १९४ पं० ११-१४, पृ० १९५ पं० १७-२०, पृ० १९९ पं० ६, पृ० २०३ पं० २३२७१-३ । २ । ३ मूत्रे 'मनः ' PS मध्ये नास्ति । - संस्काराभावे गुरुत्वात् पतनं च PS. ५ । १ । १८ । -तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्ष: PS. 10 ५ । २ । २० । अयं पाठः समीचीनो भाति। मि. वृत्तावयमेव पाठः । उ. मध्ये • .......ऽप्रादुर्भावश्च मोक्षः' इति पाठः। सद कारणवत्तन्नित्यम् P. ४ । १ । १ । सैदकारणवत्तन्नित्यम् PS. । संदकारणवन्नित्यम् 0 मि. उ. !--अनेकद्रव्येण द्रव्येण समवायाद् .. ............P. । अनेकद्रव्येण समवायाद् रूपविशेषाच्चोपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् PS. O. ४ । १ । ९-१० /-~*संख्याः .......रूपि- 15 द्रव्यसमवायाचाक्षुषाणि P. PS. ४ । १ । १२ । संख्या:....रूपिसमवायाच्चाक्षुषाणि O. --सन्द्रियं ज्ञानं PS. ४ । १ । १४ । मि. । उ. । १ नयचक्रवृत्तावय क्षेत्र पाठः पृ० ३९० पं० ८ ॥ २ PS. मध्ये ते इति निर्देशात् त्त अपसारणीय इति सूचितम् ॥ ३ पृ. १८८ पं० ६ पृ. १९५ पं० २१ शाङ्करभाष्ये [ २ । २ । १५], तत्त्वसंग्रह पनि कायां [पृ० १८७] नन्दीसूत्रमलयगिरीयवृत्तौ [ पृ० १६ ] हेतुबिन्दुटीका[ पृ० ७९, 20 १४० ]दिषु च बहुषु ग्रन्थेष्वयमेव पाठ आदतः ॥ ४ तुलना-" अनेकद्रव्येण द्रव्येण समवायाद्रूप. विशेषाच रूपोपलब्धिः।" -न्यायसूत्रम् [न्यायवार्तिकम् MS.] ३ । १ । ३६ । “ यथा ' अनेकद्रव्येण समवायाद् रूपविशेषाचोपलब्धिः' इति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यते आदित्यप्रकाशेनाभिभूतः एवं 'महदनेकद्रव्यत्त्वाद् रूपविशेषाञ्चोपलब्धिः' इति सत्युपलब्धिकारणे चाक्षुषो रश्मि!पलभ्यते निमित्तान्तरतः ।"-न्यायभाष्यम् ३ । १ । ३९ । “ यथान्यत्र ' अनेकद्रव्येण 25 द्रव्येण समवायाद् रूपविशेषाच रूपोपलब्धिः' इति । 'अनेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । इति । "-न्यायवार्तिकम् MS. १ । २ । २, पृ० १६१ ॥ ५ प्रकरणपश्चिकायामीदृश एव पाठः पृ. ७९ ॥ ६ संख्या......रूपिसमवायाच्चाक्षुषाणि" पृ० ३७८ पं० २१, तत्त्वसंग्रहपञ्जिका पृ० ४५, २१२, २३२ ॥ ७ अयं पाठोऽत्रादरणीयो भाति । दृश्यतां पृ० १७८ पं० १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360