Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
View full book text
________________
२२४
वैशेषिकाणां लिङ्गदेवतादिस्वरूपम् । सा स्यान्नव सहस्राणि, परा तु किरणावली । सा तूदयनसन्हब्धा उद्देशात् षट्सहस्रिका ॥ १२६ ॥ श्रीवत्साचार्यरचिता टीका लीलावती मता। सापि स्यात् षट् सहस्राणि, एकं त्वात्रेयतन्त्रकम् ॥ १२७ ॥ तत्तु सम्प्रति व्युच्छिन्नं शिष्या मन्दोद्यमा यतः ।
आचारव्यवहारौ च प्रायश्चितं च ते विदुः ॥ १२८ ॥ शिवेनोलूकरूपेण कणादस्य मुनेः परः। मतमेतत् प्रकथितं तत औलूक्यमुच्यते ।। १२९ ॥ अक्षपादेन ऋषिणा रचितत्वानु यौगिकम् आक्षपादमिति ख्यातं प्रायस्तुल्यं मतद्वयम् ॥ १३० ॥"
-राजशेखरसूरिविरचितः षड्दर्शनसमुच्चयः पृ० ८.११. १ हरिभद्रसूरिरचितषड्दर्शनसमुच्चयस्य बृहद्वृत्तौ बाहुल्येनैतदेवोपजीव्य गुणरत्नसूरिभिनैयायिकवैशेषिकागां समानं लिङ्गदेवतादिस्वरूपं वर्णितम् । तद्यथा---
"अयादौ नैयायिकानां योगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । ते च दण्डधराः प्रौढकौपीन15 परिधानाः कम्बलिकाप्रावृता जटाधारिगो भस्मोद्धूलनपरा यज्ञोपवीतिनो जलाधारपात्रकरा नीरसाहारा:
प्रायो वनवासिनो द्रोमूले तुम्ब के विभ्रामाः कन्दमूलफलाशिन आतिथ्यकर्मनिरताः सस्त्रीका निःस्त्रीकाश्च, निःस्त्रीकास्तेषूत्तमाः। ते च पञ्चाग्निसाधनपरा: करे जटादौ च बागलिङ्गधराश्चापि भवन्ति । उत्तमां संयमावस्थां प्राप्तास्तु नग्ना भ्रमन्ति । एते प्रातईन्तपादादिशौवं विधाय शिवं ध्यायन्तो भस्मनाऽङ्गं
त्रिस्त्रिः स्पृशन्ति । यजमानो वन्दमानः कृताञ्जलिर्वक्ति ॐ नमः शिवाय ' इति । गुरुस्तथैव 'शिवाय 20 नमः' इति प्रतिवक्ति । ते च संसद्येवं वदन्ति--
शैवीं दीक्षा द्वादशाब्दी सेवित्वा योऽपि मुश्चति ।
दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥ तेषामीश्वरो देवः सर्वज्ञः सृष्टिसंहारादिकृत् । तस्य चाष्टादशावतारा अमी- 'नकुलीशोध्य(शोऽथ ? ) कौशिकः- गार्योः 'मैत्र्योऽकौरुषः ईशानः पारगार्यः कपिलाण्डो मनुष्यक: 1 °कुशिकोऽत्रिः11 25 पिङ्गल:91 1 पुष्पको 'बृहदार्योऽगस्ति:15 16 सन्तानो राशीकरो 1 विद्यागुरुश्च । एते तेषां तीर्थशाः
पूजनीयाः। एतेषां पूजाप्रणिधानविधिस्तु तदागमाद् वेदितव्यः। तेषां सर्वतीर्थेषु भरटा एव पूजकाः । देवानां नमस्कारो न सन्मुखैः कार्यः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पचं दर्शयन्तिन स्वधुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म ।
यत्रान्यदेव च न किञ्चिदुपास्महे तद् रू पुराणमुनिशीलितमीश्वरस्य ॥ 30 .. स एव योगिनां सेव्यो हर्वाचीनस्तु भोगभाक् । । .. र
: स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ॥ .....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5999d570e424b02020345aa7ac9e7dfc6fe1c232fd36f07b23a1b7f4f4547d6c.jpg)
Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360