Book Title: Updeshpad Mahagranth Part 01 Author(s): Pratapvijay Publisher: Muktikamal Jain Mohan Mala View full book textPage 9
________________ श्रोतन् स्वयमेव भावार्थप्रतिपत्तिसहानपेक्ष्य भावार्थाविष्करणानादरेण नोपदेशप्रणयनमकारि, संप्रति तु तुच्छवुद्धिः । श्रोतृलोको न स्वयमेव भावार्थमयवोर्बु क्षमत इति तदनुग्रहधिया भावार्थसारयुक्तोपदेशपदप्रणयनं प्रस्तुतमिति ॥ ४॥ | चोलकादिदृष्टान्तानेवाह; चोल्लगपासगधण्णे-जूए रयणे य सुमिणचक्के य। चम्मजुगे परमाणू-दस दिटुंता सणुयलंभे॥५॥ K चोलकश्च पाशकौ च धान्यानि चेति चोल्लकपाशकधान्यानि, 'धन्ने' इत्येकवचननिर्देशः प्राकृतत्वात् , एवमन्यत्रापि । १-२-३, चूतं प्रतीतमेव ४, रत्नानि च ५, स्वमश्च चक्रं चेति स्वप्नचक्रे ६-७, चः समुच्चये, चर्म च युगं चेति चर्मयुगे ८-९, पदेकदेशेऽपि पदसमुदायोपचारादिह युगशब्देन युगसमिले गृह्येते, परमाणवः १० अमी दशसंख्याः , दृष्टं प्रमाणोपलब्धमर्थ मनुजत्वदुर्लभत्वादिलक्षणमन्तं श्रोतुःप्रतीतिपथं नयन्तीति दृष्टान्ताः मनुजलम्भे मानुष्यप्राप्तावित्यर्थः। दृष्टान्तभावना चैवं कार्या;-जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति वह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्बहुभिरन्तरायैरन्तरितं तत् तत् पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवर्तिमित्रस्य ब्राह्मणस्यैकदा र चकवतिगृहे प्राप्तभोजनस्य सकलंभरतक्षेत्रवास्तव्यराजादिलोकगृहप पर्यवसाने पुनश्चक्रवतिगृहे चोल्लकापरनामभोजनवत् १, चाणाक्यपाशकपातवत् २, भरतक्षेत्रसधान्यमध्यप्रक्षिप्तसर्पपप्रस्थपुनीलकवत् ३, अष्टाधिकस्तम्भशतोप्टोत्तराधिशताष्टसमर्गलातबारानिरन्तरतजयवत् ४, महाभेष्ठिपुत्रनानावणिक्देशविक्रीतरत्नसमाहारवत् ५, महाराज्यलाभस्व RRC -GCRPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1008