Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 10
________________ श्रीउपदेशपदे 118 11 प्रदर्शनाकाङ्क्षिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् ६, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रार कपरिवर्त्तान्तरितराधावेधवत् ७, एकच्छिद्रमहच्चर्मावनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् ८, महासमुद्रमध्ये विघटित पूर्वापरान्त विक्षिप्तयुगे समिला स्वयंछिद्रानुप्रवेशवत् ९, अनन्तपरमाणु संघातघटितदेव संचूर्णित विभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा १०, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणवह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्माहुरापमिति निगमनमिति ॥ ५ ॥ अथैतानेव दृष्टान्तान् विस्तरतः क्रमेण भावयन्नाहः चोल त्ति भोयणं बंभदत्तपरिवारभारहजणम्मि । सयमेव पुणो दुलहं जह तत्थ, तहेत्थ मणुयत्तं ॥६॥ गाथाभावार्थः कथानकादव सेयस्तच्चेदम् ; - अत्थि इह भरहवासे दाहिणभरहद्धमज्झखंडम्मि । निच्मकंपिल्लं परभयाहि कंपिल्लनामपुरं ॥ १ ॥ सुइणा सीलेण घणेण भूरिणा वाढवूढमाहप्पो । सुमिणेवि जत्थ न कुणइ परदारालोयणं लोगो ॥ २ ॥ दक्खिन्नामयजलही पियंवओ थिरगहीरचित्तो य । अइपउरो पउरजणो जायपमोओ सया वसइ ॥ ३ ॥ सज्जाईओ सुमणोहराउ अइफारतिलयकलियाओ । पुन्नागसंगसुगया रमणिज्जपयोहराओ य ॥ ४ ॥ सच्छायाओ सुवओजुयाओ सरलाओ सुरहिगंधाओ । जत्थंतो रामाओ वहिया आरामपंतीओ ॥५॥ उज्जलसुवन्नतारुन्नयाउ पारद्धदुकरवयाओ । लच्छीउ जत्थ सज्जणगिहेसु विहवंगणाओ य ॥ ६ ॥ अविय जत्थ जिनमंदिरोवरि घणपवणपणोल्लिया पडा दश सुदृष्टा न्तेषु १ चोल्लकनि|दर्शनम् - ॥ ४ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1008