________________
श्रीउपदेशपदे 118 11
प्रदर्शनाकाङ्क्षिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् ६, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रार कपरिवर्त्तान्तरितराधावेधवत् ७, एकच्छिद्रमहच्चर्मावनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् ८, महासमुद्रमध्ये विघटित पूर्वापरान्त विक्षिप्तयुगे समिला स्वयंछिद्रानुप्रवेशवत् ९, अनन्तपरमाणु संघातघटितदेव संचूर्णित विभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा १०, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणवह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्माहुरापमिति निगमनमिति ॥ ५ ॥
अथैतानेव दृष्टान्तान् विस्तरतः क्रमेण भावयन्नाहः
चोल त्ति भोयणं बंभदत्तपरिवारभारहजणम्मि । सयमेव पुणो दुलहं जह तत्थ, तहेत्थ मणुयत्तं ॥६॥
गाथाभावार्थः कथानकादव सेयस्तच्चेदम् ; - अत्थि इह भरहवासे दाहिणभरहद्धमज्झखंडम्मि । निच्मकंपिल्लं परभयाहि कंपिल्लनामपुरं ॥ १ ॥ सुइणा सीलेण घणेण भूरिणा वाढवूढमाहप्पो । सुमिणेवि जत्थ न कुणइ परदारालोयणं लोगो ॥ २ ॥ दक्खिन्नामयजलही पियंवओ थिरगहीरचित्तो य । अइपउरो पउरजणो जायपमोओ सया वसइ ॥ ३ ॥ सज्जाईओ सुमणोहराउ अइफारतिलयकलियाओ । पुन्नागसंगसुगया रमणिज्जपयोहराओ य ॥ ४ ॥ सच्छायाओ सुवओजुयाओ सरलाओ सुरहिगंधाओ । जत्थंतो रामाओ वहिया आरामपंतीओ ॥५॥ उज्जलसुवन्नतारुन्नयाउ पारद्धदुकरवयाओ । लच्छीउ जत्थ सज्जणगिहेसु विहवंगणाओ य ॥ ६ ॥ अविय जत्थ जिनमंदिरोवरि घणपवणपणोल्लिया पडा
दश सुदृष्टा न्तेषु १ चोल्लकनि|दर्शनम् -
॥ ४ ॥