Book Title: Updeshmala Author(s): Unknown Publisher: Unknown View full book textPage 9
________________ ॥ १३ ॥ ४७२ संवत्सर चातुर्मास पाक्षिक तपश्चर्चा । ४७६ कपटक्षपक कथा । ४७७ शुद्धालम्बनसेवि संयम साधकाः । ४७९ ज्ञानादिषु अतिचाराः । ४८० कथं साधुरपि अनंतसंसारि १ ४८१ अगीतार्थस्य दीर्घसंसारित्वम् । ४८२ गीतार्थनिभां विना गुणश्रेणिर्न वर्द्धते । ४८३ ज्ञानार्थिना गुरवः आराधनीयाः । ४८४ क्रियाविकलज्ञानमकिंचित्करम् । ४८५ ज्ञानक्रिया सापेक्षता । ४८६ यतिधर्मभ्रष्टस्य न श्रावकेऽपि गणना । ४८७ एक कार्य- व्रतं खण्डयन् भवे भ्रमति । ४८८ दर्दुरदेवाऽऽख्यानकम् । ४९८ श्रेणिकनरक निवारणप्रार्थना । ४९९ श्रेणिकसम्यक्त्वपरीक्षा । ५०० कालशोकरिकान्त्यावस्था । ५०१ सुलसकथा । ५०३ इह-परलोकयोः भङ्गकानि । ५०४ हितोपदेश श्रवणफलम् । |५०६ जमालिकथा | ५०९ हितोपदेशः । ५१७ सुवर्णप्रासादादधिकौ तपसंजमौ । ५१८ च्युतधर्मः साधुवेषेण शाशनलाघवकारी | ५१९ पार्श्वस्थादिबलवत्तरे लम्बनीयम् । 龍 माध्यस्थमा | ५२० संविग्नपाक्षिकलक्षणम् । ५२२ सर्वैः द्रव्यलिङ्गान्यनंतशः मुक्तानि । ५२३ जिनवचनबाह्या न प्रमाणयितव्याः । ५२४ आय-व्ययं तोलयित्वा गीतार्थी आरत | ५२५ उपदेशमाला केषां न वैराग्यजनिका । | ५२६ रणसिंहनिदर्शनम् । ५२७ ग्रन्थकर्तुरभिधेयान्तरगाथा । ५२८ केषामियं दातव्या ? | ५२९ आशीर्वाद - प्रन्थप्रमाणम् । ५३० व्याख्याकारप्रशस्तिः । ५३१ ताडपत्रीय लेखापक- दयावटसंघ प्रशस्तिः । अनुक्रमणिका । ॥ १३ ॥ JPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 574