________________
॥ २० ॥
१ उपदेशमालावृत्तिः, प्राकृतभाषानिबद्धा, कृष्णर्षि
शिष्य श्रीजयकीर्त्तयः
२
३
19
99
दुर्गस्वामिशिष्याः सिद्धर्षयः कर्णिका १२२७४ श्लो. नागेन्द्रगच्छीय-विजयसेनसूरि शिष्याः उदयप्रभाचार्याः १२९९ ४ उपदेशमाला विशेष - ('दोघट्टी' ) वृत्तिः, १११५० लो. बृहद्गच्छीय वादिदेवसूरिशिष्यश्रीरत्नप्रभसूरयः ५ उपदेशमालावृत्तिः परमानन्दमुनयः
गुणकीर्त्तयः, तपागच्छीय सुमति
33
""
हेयोपादेया, ९५०० लो.
"
वि. सं.
९१३
"
१२३८
९
१०
११
१२
१३
१४
१५
१६
१७
१८
23
१९
"
""
"
33
33
99
"
""
33
लघुवृत्ति ४१७० श्लो. दुर्गस्वामि शिष्याः
सिद्धर्षयः
39
विवरण पत्र १२४ सर्वानन्दमुनयः
अवचूरिः, "अमरचन्द्र गणिनः
धर्मनन्दन
21
33
विजयगणिशिष्याः १६६३
७६०० लो. सुमतिविजयगणिशिष्य रामविजयाः १७८१
तपा० चारित्ररत्नगणिशिष्य
सोमधर्मगणिनः
5 ११ H. D. वेलनकरमहोदयैः स्वसङ्कलिते जिनरत्नकोशे ( भा. १. पृ. ५१ ) अमरचन्द्रगणिभिरेषाऽवचूरिप्रतिर्लिखितास्ति, न निर्मितेति डॉ. पिटर्सनमहोदय संकलित रिपोर्ट (भा. ५) प्रभृतिग्रन्धाधारेण निर्दिष्टमस्ति, तत्त्वन्त्वत्र विज्ञा विदन्ति ।
23
"3
29
बालावबोधः तपा० देवसुन्दरसूरिशिष्याः
17
35
बृ. गच्छीयामरप्रभसूरयः
शब्द पर्यायरूपा १५०० श्लो.
जयशेखरमुनयः
37
29
"
वि. सं.
१५१८
१५९९
१५२९
श्रीसोमसुन्दरसूरयः १४८५
१५४६
ग्रं. १५०५ पत्र ३९ लिखिता
१६९४ वर्षे
श्रीसत्यविजयगणि
शिष्य श्रीवृद्धिविजयाः १७१३
उपक्रम |
॥ २० ॥