Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 14
________________ ॥ १८ ॥ पोषयन्ति च । तथा च संसारवासचकितचेतसां श्राद्धवर्याणामपीयमतीवोपगिनीत्येतदपि दोहट्टीत्यपराह्न विशेषवृत्तिकारैः श्रीरत्नप्रभसूरिवरैर्वृत्तिप्रान्त्यभागीयप्रशस्तौ समर्थितमस्ति, तथाहिः “ यदियमुपदेशमाला, श्रावक - लोकस्य मूलसिद्धान्तः । प्रायेण पठति चार्य, तदिहास्माभिः कृतोयत्नः || ” दोहट्टी - प्रशस्तौ श्लो. ६ अन्यच्चैतस्या अभिधानुकरणरूपेण सार्वजनीनत्वप्रत्यायकानि नेकानि ग्रन्थरत्नानि प्रकरणानि कुलकानि चेदानीमपि समुपलभ्यन्ते । साहित्यक्षेत्रे चैतत्सुतरां प्रतीतचरं यद् विश्रुतस्योत्तमत्वेन ख्यातस्य सर्वसाधारण हितकारिणस्य ग्रन्थरत्नस्य नामसंज्ञाया अनुकरणं चेक्रियते प्रायः पाश्चात्त्य विद्वद्भिः एवञ्चास्या नाम्नोऽप्यनुकरणजन्म विविधं साहित्यं बहूपलभ्यते, तथाहिः ११ २ उपदेशमाला " सुयदेवयं च वंदे " गा. ५४२ जैन मं. पृ. १७२. जिनरत्न कोष पृ. ५१. ३ उपदेशमाला पद्मसागरकृत. गा. ३०, जेसलमेरकोषे. १ आत्मोपदेशमाला पत्र १०, राजनगरश्रेष्ठि - उमाभ्रातृपत्नी ९ धर्मोपदेशमाला. स्वोपज्ञा. ६६५० लो. चंचल सत्कज्ञानकोशे. १० विजयसिंहकृता १३००० लो. गाथातः प्रारभ्यमाणा यशोदेवकृता. गा. १०४. बृ. टि पिटर्सन रिपोर्ट च. १२ पुष्पमाला - उपदेशमाला. मलधारी हेमचंद्राचार्यकृता गा. ६२५ मुद्रिता. ४ उपदेशमणिमाला पाटण - ज्ञानभंडारे. 93 39 29 १३ पुष्पमाला उपदेशमाला, स्वोपज्ञावृत्तिः श्लो. १३८३८. मुद्रिता पाटण - भण्डारे. १४ पुष्पमाला उपदेशमाला साधुसोमकृता लघुवृत्तिः जेसलमेर भंडारे. लो. २००० " ५ उपदेशरत्नमाला गा. २५. लींबडी-भंडारे. ६ दानोपदेशमाला बृहट्टित्पनिकायां वृत्तिः पत्र ७१. 99 "" ८ धर्मोपदेशमाला. जयसिंहाचार्यकृता गा. १०२ पाटणभंडारे. 97 "" 9 12 उपक्रम | ।। १८ ।।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 574