Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
॥ २८
॥
उपक्रमः।
CRPCpCORERCTRamaeeDezoem
अन्यच्चैतत् ग्रन्थरत्नप्रान्त्यभागे चैवमुल्लिखितमस्ति यत् :-'सोउण पगरणमिणं धम्मेण जाओ उज्जमो जस्स । न य जणियं वेरग, जाणिज्ज अणंतसंसारी ॥ ५३४ ॥' एषा गाथैव ग्रन्थकर्तुरतिशयज्ञानवत्तां ख्यापयति प्रभुमहावीरतीर्थकृत्समकालीनत्वञ्च ध्व-| नयति । को हि विशिष्टातिशयिज्ञानिनं विना वा समर्थसद्गुरुनिश्रिततामन्तरेण सुस्पष्टतत्त्वावबोधक्षमसद्गुरुनिश्रावलसमुपलब्धविशिष्टात्मशक्तिहुङ्कारसममेतत् जल्पितुमपि प्रभुः १ । को वा प्रस्तुतरचनायाः विशिष्टावबोधक्षमतां प्रकृष्टातिशयितज्ञानबलेनाऽविज्ञा यैवं टङ्काररवभूतं वचः प्रोद्घोषयितुमलम् ? । श्रावकाणां हि पाक्षिकाद्यतिचारालोचनासूत्रे च ज्ञानाचारातिचारव्यावर्णनप्रसङ्गे कालाचारालोचनायां 'श्रीउपदेशमालाप्रमुखसिद्धान्ते'-त्याद्यनरैरेतत्प्रकरणस्याकाले पठनादेरतिचारास्पदत्वेन निरूपितमस्ति, व्यज्यत एवा. नेन प्रस्तुतप्रकरणस्य सिद्धान्तप्रायत्वं एतत्कर्तुः सातिशयज्ञानकत्वात् प्रभुमहावीरहस्तदीक्षितत्वाच, नान्यथाऽस्य सिद्धान्तप्रायतौचितीमश्वेत । अस्याश्च कर्तुः प्रभुमहावीरहस्तदीक्षितत्वं समर्थयन्त इमानि च प्रमाणान्तराणि समुपलभ्यन्ते । तथाहिः-१ श्रुतज्ञानसमुपा सनान्तरभक्तिसमुज्ज्वलागमोद्धारणकार्यदक्षागमजीवितसाक्षात्प्रतिमूर्ति-समर्थगीतार्थधुरन्धर-ध्यानस्थस्वर्गतपूज्याचार्य-श्रीआनन्दसागरसूरिपादा हि मलधारिश्रीहेमचन्द्राचार्यनिर्मितोपदेशमालापराह्व-पुष्पमालाया उपोद्घाते निश्शङ्किततरमेवोल्लिखन्ति यत :- xxx त्रिज गजन्तुजातजीवातु-भगवन्महावीरकरकमलदीक्षितः श्रीधर्मदासगणिभिः श्रीउपदेशमालाभिधं प्रकरणं प्रकटितं प्रागिति तदनुकरणेनादधुः सूरयोऽप्युपदेशमालाभिधानमस्यxxx' २ पूज्यागमोद्धारकवयः प्रकाशितोपदेशमाला (मूलमात्र) प्रतेः शीर्षभागे खलु 'श्रीवीरप्रभुशिष्य श्रीमद्धर्मदासगणिकृते'-त्युल्लिखितमस्ति । ३ प्रस्तुतदोघट्टीवृत्तिकर्तारः श्रीरत्नप्रभाचार्या अपि द्वितीयगाथावृत्तौ ‘वीरः पुनः प्रत्यक्षोप लक्षमाणतयाxxxइदानीन्तनजन्तुचक्षुर्भूतागमार्थभाषकत्वात् । इत्थं च तीर्थकरोभयस्य गुणोत्कीर्तनेन प्रकरणकारो भगवति महावीरे विद्यमाने प्रकरणमिदमकारीति काक्वा ज्ञापयामासxxx' इत्युल्लेखेन सुदृढमापादितवन्तः ग्रन्थकर्तुः प्रभुमहावीरसमकालिकत्वं । ४ तथा ५३६ गाथावृतौ प्रकरणसङ्गत्यादिनिर्दिष्टेन सन्दर्भणाप्येतत्समय॑ते तथाहि :-'xxxोविजयसेनमहाराजोxxxपरमेश्वर-श्रीमहावीर (पद्महस्तेन ) हस्तपद्मन प्रव्रज्याxxxस्वीचक्रे । xxxविशालतपोऽनुष्ठाननिष्ठावाप्तधर्मदासगणिनामधेयोऽवधिज्ञानीxxxतीर्थङ्करान्तेवा
PCORDCRecorpora
XI॥ २८॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 574