Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
॥ नमः श्रोजिनशासनाय ।। ॥ श्रीनमस्कार-महामन्त्राय नमः ।।
उपक्रम।
Ceococcanceremecope
॥ उपक्रमः॥ विदाकुर्वन्तु महामतिग्रथितपरमाप्तत्वसंवादिजिनवाणिवरिष्ठाभ्यासनेदिष्ठमोक्षाध्वसञ्चरणैकदत्तचित्ताः ! यत्-सदाशयगतानुष्ठानविशुद्धिकरणपटिष्ठा सदुपदेशनानासुमनातसद्गन्धविसररूपनैकमहापुरुषजीवनप्रसङ्गोल्लेखपूता सद्धर्मकर्मालसायमानमोहव्यामूढजनान्तःकरणान्धन्तमनिराकरणप्रवरप्रदीपिका स्वाख्यानुगुण्यहितकृतिप्रयोज्यसद्विशेषादरपात्रा वरेण्यतमा ह्युपदेशमालाख्यकृतिः अपश्चिमतीर्थकृच्छ्रमणभगवच्छ्रीमहावीरप्रभुवरदकरानन्तलब्धिभाजनभूतैः निष्कारणकरुणावरुणालयः श्रीमद्भिर्धर्मदासगणिवरैरपार घोरसंसारवारिधिनिमज्जद्रणसिंहादिभाव्यनेकभव्यसत्त्वोद्दिधीर्षया निर्णिताऽस्ति, विदितचरमेतत्समेषां विदुषां । ____ मोहोन्मादविकारवैवश्यात्मस्वरूपाननुभूतिमूलिकभवार्णवनिमज्जनक्रियां प्रतिरोध्य प्रवरतरीरूपेणात्मस्वरूपसंवेदनद्वारा जनिमृ. त्योरविच्छिन्नचक्रवालं विष्टभ्य विचारशुद्धिपूर्विकाचारशुद्धिञ्च सम्पाद्याबालगोपालं सर्वेषां मुमुक्षूणां जननीवद्धितवात्सल्यकारिणी यां सम्यगवबुध्य यस्याश्च तात्पर्याथ सद्गुरुनिश्रया च निर्णीय के के आत्मकल्याणेप्सवः मुमुक्षुजनाः मोक्षाध्वनीना न जाताः । नह्यज्ञातप्रायमेतद् शास्त्राम्भोनिधिव्यालोडनक्षमाणां तात्त्विकविदुषां । अत एव चातिप्राचीनकालत आ प्रव्रज्याप्रतिपत्तेरन्यज्ञानाभ्याससम्पादनप्रत्यलतायाः भावेऽभावेपि सुविहितगीतार्थवर्यैरेतस्या आमूलचूलं मुखपाठ-स्वाध्यायपरावर्त्तनानुप्रेक्षादिकं समस्तसाधु-साध्वीनां दिनचर्याया अनन्यथासिद्धमङ्गं प्रस्थापितमस्तीति चाप्ताभिजनवृद्धजनोपज्ञा श्रुतिः श्रूयमाणाऽस्त्यासीच्च, अधुनाऽपि दृश्यते खल्वेतद्यत्नैका संयमैकदत्तचित्ताः संयमैकजीविताश्च श्रमण्यः एतस्या उपदेशमालायाः प्रत्यहं म्वाध्यायरूपेण स्वान्तरात्मपरिणतिमपूपुषन्
aezeroelecomercaerozaerat
|॥ १७ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 574