________________
॥ नमः श्रोजिनशासनाय ।। ॥ श्रीनमस्कार-महामन्त्राय नमः ।।
उपक्रम।
Ceococcanceremecope
॥ उपक्रमः॥ विदाकुर्वन्तु महामतिग्रथितपरमाप्तत्वसंवादिजिनवाणिवरिष्ठाभ्यासनेदिष्ठमोक्षाध्वसञ्चरणैकदत्तचित्ताः ! यत्-सदाशयगतानुष्ठानविशुद्धिकरणपटिष्ठा सदुपदेशनानासुमनातसद्गन्धविसररूपनैकमहापुरुषजीवनप्रसङ्गोल्लेखपूता सद्धर्मकर्मालसायमानमोहव्यामूढजनान्तःकरणान्धन्तमनिराकरणप्रवरप्रदीपिका स्वाख्यानुगुण्यहितकृतिप्रयोज्यसद्विशेषादरपात्रा वरेण्यतमा ह्युपदेशमालाख्यकृतिः अपश्चिमतीर्थकृच्छ्रमणभगवच्छ्रीमहावीरप्रभुवरदकरानन्तलब्धिभाजनभूतैः निष्कारणकरुणावरुणालयः श्रीमद्भिर्धर्मदासगणिवरैरपार घोरसंसारवारिधिनिमज्जद्रणसिंहादिभाव्यनेकभव्यसत्त्वोद्दिधीर्षया निर्णिताऽस्ति, विदितचरमेतत्समेषां विदुषां । ____ मोहोन्मादविकारवैवश्यात्मस्वरूपाननुभूतिमूलिकभवार्णवनिमज्जनक्रियां प्रतिरोध्य प्रवरतरीरूपेणात्मस्वरूपसंवेदनद्वारा जनिमृ. त्योरविच्छिन्नचक्रवालं विष्टभ्य विचारशुद्धिपूर्विकाचारशुद्धिञ्च सम्पाद्याबालगोपालं सर्वेषां मुमुक्षूणां जननीवद्धितवात्सल्यकारिणी यां सम्यगवबुध्य यस्याश्च तात्पर्याथ सद्गुरुनिश्रया च निर्णीय के के आत्मकल्याणेप्सवः मुमुक्षुजनाः मोक्षाध्वनीना न जाताः । नह्यज्ञातप्रायमेतद् शास्त्राम्भोनिधिव्यालोडनक्षमाणां तात्त्विकविदुषां । अत एव चातिप्राचीनकालत आ प्रव्रज्याप्रतिपत्तेरन्यज्ञानाभ्याससम्पादनप्रत्यलतायाः भावेऽभावेपि सुविहितगीतार्थवर्यैरेतस्या आमूलचूलं मुखपाठ-स्वाध्यायपरावर्त्तनानुप्रेक्षादिकं समस्तसाधु-साध्वीनां दिनचर्याया अनन्यथासिद्धमङ्गं प्रस्थापितमस्तीति चाप्ताभिजनवृद्धजनोपज्ञा श्रुतिः श्रूयमाणाऽस्त्यासीच्च, अधुनाऽपि दृश्यते खल्वेतद्यत्नैका संयमैकदत्तचित्ताः संयमैकजीविताश्च श्रमण्यः एतस्या उपदेशमालायाः प्रत्यहं म्वाध्यायरूपेण स्वान्तरात्मपरिणतिमपूपुषन्
aezeroelecomercaerozaerat
|॥ १७ ॥