________________
॥ १३ ॥
४७२ संवत्सर चातुर्मास पाक्षिक तपश्चर्चा । ४७६ कपटक्षपक कथा ।
४७७ शुद्धालम्बनसेवि संयम साधकाः । ४७९ ज्ञानादिषु अतिचाराः । ४८० कथं साधुरपि अनंतसंसारि १ ४८१ अगीतार्थस्य दीर्घसंसारित्वम् । ४८२ गीतार्थनिभां विना गुणश्रेणिर्न वर्द्धते । ४८३ ज्ञानार्थिना गुरवः आराधनीयाः । ४८४ क्रियाविकलज्ञानमकिंचित्करम् । ४८५ ज्ञानक्रिया सापेक्षता । ४८६ यतिधर्मभ्रष्टस्य न श्रावकेऽपि गणना । ४८७ एक कार्य- व्रतं खण्डयन् भवे भ्रमति । ४८८ दर्दुरदेवाऽऽख्यानकम् ।
४९८ श्रेणिकनरक निवारणप्रार्थना । ४९९ श्रेणिकसम्यक्त्वपरीक्षा । ५०० कालशोकरिकान्त्यावस्था । ५०१ सुलसकथा । ५०३ इह-परलोकयोः भङ्गकानि । ५०४ हितोपदेश श्रवणफलम् । |५०६ जमालिकथा | ५०९ हितोपदेशः ।
५१७ सुवर्णप्रासादादधिकौ तपसंजमौ । ५१८ च्युतधर्मः साधुवेषेण शाशनलाघवकारी |
५१९ पार्श्वस्थादिबलवत्तरे
लम्बनीयम् ।
龍
माध्यस्थमा
| ५२० संविग्नपाक्षिकलक्षणम् । ५२२ सर्वैः द्रव्यलिङ्गान्यनंतशः मुक्तानि । ५२३ जिनवचनबाह्या न प्रमाणयितव्याः । ५२४ आय-व्ययं तोलयित्वा गीतार्थी आरत
| ५२५ उपदेशमाला केषां न वैराग्यजनिका । | ५२६ रणसिंहनिदर्शनम् । ५२७ ग्रन्थकर्तुरभिधेयान्तरगाथा । ५२८ केषामियं दातव्या ? | ५२९ आशीर्वाद - प्रन्थप्रमाणम् । ५३० व्याख्याकारप्रशस्तिः ।
५३१ ताडपत्रीय लेखापक- दयावटसंघ
प्रशस्तिः ।
अनुक्रमणिका ।
॥ १३ ॥
J