________________
D
अनुक्रमणिका।
Deepercocceedoe
३९२ अनिकापुत्राचार्यकथा।
चतुर्थविश्रामे |४४३ सम्यक्त्व-मिथ्यात्व-स्वरूपम् । ३९३ भोगत्यागे कारणम् ।
४१६ ३५ मार्गानुसारिगुणाः । ४४५ निमेषमात्रमपि प्रमादो हेयः । ३९४ जघन्यादिकर्मविपाकानि । ४१७ श्रावकधर्मविधि-कर्तव्यानि च । ४४६ देवभवे सुख-नरके दुःखहेतू ।। ३९५ प्रत्येकबुद्धाः। ४२१ मांसभक्षणे दोषाः।
४४७ तिर्यग्गतिदुक्खम् । ३९६ प्रत्येकबुद्ध करकण्डुकथा । ४२२ सांवत्सरिकादिपुण्यतिथि- ४४८ देवभवेऽपि दुःखम् । ३९८ प्रत्येकबुद्ध दुर्मुखकथा ।
कर्तव्यानि ।
४४९ आसन्नसिद्धिगामिलक्षणम् । ३९९ प्रत्येकबुद्ध नमिकथा ।
४२३ हिंसादिपापेभ्यो विरमणम् । ४५० संधयणकालादिहानिमनालम्ब्य यत४०० प्रत्येकबुद्ध नग्गइराजकथा । ४२५ सुखदुःखयोः लधुलक्षणम् ।
नया वर्तितव्यम्। ४०२ सुकुमालिकाकथा।
|४२६ शेलकाचार्य-पन्थकशिष्ययोः कथा। ४५१ द्विचत्वारिंशतैषणादोषाः। |४४४ आत्मनो दुर्दमत्वेऽष्ट रुपकाणि । |४२८ प्रतिदिनदशप्रतिबोधकनन्दिषेणकथा। ४५२ समितयः कषायाश्च । ४०५ विषयास्थादोषे मंग्वाचार्यकथा । ४३१ पुंडरिक-कंडरिकयोःकथा । ४५८ नोकषाय-गौरवस्वरूपम् । ४०७ सर्वभवाहारादीनां परिमाणम् । ४३३ विशुद्धिपदं दुर्लभम् ।
४६१ इंद्रियद्वारम् । ४०८ भोगढे मोचकत्वम् ।
४३४ शशिप्रभ-शूरप्रभ भातृद्वयकथा । ४६२ अष्टमद-ब्रह्मचर्यगुप्तिद्वारम् । - ४०९ योषिदङ्गकुत्सनीयता। ४३६ रणसिंहस्य उपदेशः।
४६४ स्वाध्याय-विनय-तपोद्वारम् । ४१० महाग्रह-कामग्रहपीडा । ४३७ आन्तरबहुमानोपरि पुलिन्द्रकथा । ४६७ संविग्नानां प्रभावकत्वम् । |४१२ ज्ञानादिषु स्थितः संसारसमुद्र तरति । ४३८ श्रुतदायकेषु विनयोपरि श्रेणिककथा। ४६८ पार्श्वस्थानां स्वरूपं-भेदाश्च । ४१३ पार्श्वस्थादीनां संसर्गे दोषाः । ४४२ गुरुनिन्हवणे दोषाः । |४६९ पार्श्वस्थानां दोषस्थानानि ।
DCDCORRECTORRECenera