Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
DEHomerometerocroSDHOOT
O DEGOREDITODoramoनग्न
BOLOLOLOLOLOMOTOROLOOG TONTONOLIOPOOOLTO COLOD
विंशतितमायां शताब्द्यां संविनशाखायामाद्यमाचार्यपदमलञ्चक्रुः । खीयातुलमनीषया धर्मतत्त्वावबोधकान्यनेकप्रौढग्रन्थरत्नानि विरच्य जनसमाजोपरि भूयानकार्युपकार । न च केवलं भारते वर्षे भवदुज्वलकीर्तिलता सपल्लविताऽवर्धिष्ट, किञ्चामेरिकादिपाश्चात्यप्रदेशेष्वपि तादृश्येव । नानृणीभवितुमर्हति जैनसमाजो भवतामप्रतिहततेजसा, सदुपदेशेन, प्रभावेण, बहूपकारैश्च । ____ पूज्यचरणारविन्दानां श्रीमतां प्रौढगुणराज्या मुग्धीभूतपञ्जाबप्रमुखविविधदेशीयजैनसङ्घसमुत्साहेन भवत्पट्टधराचार्यश्रीविजयवल्लभसूरीश्वरस्याध्यक्षतायां भवदीयशतवार्षिकजन्मशताब्द्याः पञ्चातिको महोत्सवो वटपद्रे (बडौदा)श्रीमन्तसरकारसयाजीरावगायकवाडराजधान्यामस्मिन्नेव वि० सं० १९९२ तमे वत्सरे चैत्रमासे महता समारोहेण समजनि । तन्माङ्गलिकप्रसङ्गे भवद्गुणगणाकृष्टोऽहं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाका पुरुषचरितमहाकाव्यस्य पाठान्तरादिभिः समलङ्कृतमिदं प्रथमपर्वपुष्पं यशःशरीरेण विद्यमानायामरात्मने भवते भक्त्या सविनयं बहुमानपुरस्सरं समर्प्य कृतकृत्यो भवामीति ।
भवदीयपट्टधरप्रशिष्यपरमाणुः
चरणः।
30GOROSGeomoooooROHOREOGORSCOHOROLAGa0300DSSD
in Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 410