Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 27
________________ SARSEARCOAG विषयः श्लोकाः विषयः श्लोकाः तृतीयारकस्य सनवाशीतिपक्षेषु चतुरशीतौ पूर्वलक्षेषु प्रथमजिनस्तुतिः ३२६-३३७ शेषेषु आषाढशुक्लचतुर्थ्यामुत्तराषाढानक्षत्रे नैगमेषिणमाहूय जिनजन्मनात्रहेतवे * सर्वार्थसिद्धित,युतस्य पूर्वोक्तस्य देवाहानादेशः वज्रनाभजीवस्य मरुदेवाकुझाववतरणम् २०७-२११ नैगमेषिणा सुघोषाघण्टावादनं, देवेभ्यः प्रसुप्तया मरुदेच्या दृष्टानां वृषभादिचतुर्दश शक्रादेशश्रावणं च ३४१-३५९ महास्वप्नानां विस्तरतः स्वरूपम् २१२-२२६ आगच्छतां देवानां विविधचर्यावर्णनम् ३५०-३५२ प्रबुद्धया मरुदेव्या भने स्वप्नावलोकननिवेदनं, इन्द्रादेशाद् चिहितस्य पालकविमानस्य, तत्परितः तेषां फलपृच्छा च २२७-२२९ आसनप्रकम्पादिन्द्राणां तत्रागमनं, स्वमार्थ स्थितानामन्येषामग्रमहीप्यादिविमानानां च वर्णनम् ३५३-३७८ स्फुटीकरणं, मरुदेवां प्रणम्य स्वस्थानगमनं च पालकविमानमधिरुह्यामस्थितस्य पुरन्दरस्य २३०-२४९ ३७९-३९३ अन्तर्वव्या मरुदेवायाः स्वरूपम् शोभावर्णनम् २५०-२६३ चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे मरुदेच्या गच्छतां देवानामालापवर्णनम् युगलस्य प्रसवनम् आदौ विमानस्य नन्दीश्वरे सम्पातः, ततो २६४-२६५ जन्मसमये किं किं जातमिति ब्यावर्णनम् रतिकरपर्वते तत् सङ्क्षिप्य शक्रस्य प्रभुजन्मगृहे २६६-२७२ षट्पञ्चाशद्दिकुमारिकागमनं, विस्तरेण समागमनं च ३९९-४०४ तत्कृतसूतिकाकर्मवर्णनं च। प्रभुं तन्मातरं च नरवा स्तुत्वा, मात्रेऽवस्वापनिकां शाश्वतघण्टानादः, इन्द्राणामासनकम्पः, सौधर्मा वितीर्य प्रभोः प्रतिच्छन्दं तत्र निधाय शक्रेण । धिपतेः कोपः, अवधिना प्रथमजिनजन्मावलोकनं च ३१८-३२५ पञ्चरूपकरणम् १०५-४१७ त्यक्तसिंहासनेन कृताञ्जलिना शक्रेण विहिता | एकेन रूपेणोत्सङ्गे प्रभोर्ग्रहणं, एकेन पृष्ठे छत्रधरणं, R A Jain Education International For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 410