Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 19
________________ त्रि.अ. १ Jain Education International त्रिषष्टिशलाकापुरुषचरितस्य प्रथमपर्वणः विस्तरतो विषयानुक्रमणिका । प्रथमः सर्गः । विषयः चतुर्विंशतितीर्थकृतां नामग्राहं स्तुतयः त्रिषष्टिशलाकापुरुषाः आदौ श्री ऋषभप्रभोश्वरित्रस्योपक्रमः तत्र प्रथमं धनसार्थवाहभवस्यारम्भः जम्बूद्वीपस्य वर्णनम् श्लोकाः १-२६ २७-२९ ३० ३१ ३१-३३ ३६-४३ ४४ ४५-५० ५१ क्षितिप्रतिष्ठितनगरे धनसार्थवाहः, तस्यर्द्धिवर्णनं च धनस्य वसन्तपुरपत्तने गमनाभिलाषः क्षितिप्रतिष्ठितनगरे प्रस्थानभेरीवादनम् अत्रान्तरे श्रीधर्मघोषसूरीणां समागमनम् सूरिं दृष्ट्वा धनस्य सविनयं समागमनकारणपृच्छा, सूरेः प्रत्युत्तरश्च अत्रान्तरे ढौ कितपताम्रफलानि दृष्ट्वा 'अमूनि फलानि गृहीतानुगृह्णीत च माम्' इति सूरिभ्यो धनस्य विज्ञप्तिः X सूरिभिर्निरूपितां साधुचयां निशम्य धनेन कृता सूरीणां प्रशंसा ५२-५४ ५५ विषयः धनस्य वसन्तपुरं प्रति प्रयाणं, सार्थशोभावर्णनं च मार्गे समायातग्रीष्म वर्ष वर्णनम् मार्गे चिकत्वं प्रेक्ष्य धनस्याटव्यां निवासः, धर्मघोषसूरिवराणामपि तत्रैव स्थितिः धनस्योपालम्भः सार्थस्य, विशेषतः सूरीणां दौःस्थ्यमवलोक्य उपालम्भं श्रुत्वा च धनस्य पश्चात्तापः प्रातरुपाश्रये समागत्य धर्मघोषसूरीणां साधूनां च दर्शनम् सूरीन्द्रमभिवन्द्य स्वापराधक्षामणं, सूरिभिः साम्यवनं च सूरसमीपे धनस्य साग्रहं भिक्षार्थमभ्यर्थना, साधुद्वितयप्रेषणं, साधुभ्यो घृतस्य दानं च दानप्रभावाद् धनस्य सम्यक् वप्राप्तिः रजन्यां पुनः सूरिसन्निधौ धनस्य गमनं, सूरीणामुपदेशश्च ६०-६२ For Private & Personal Use Only श्लोकाः ६३-७९ ८०-९९ १००-१०२ १०३-१०९ ११०-११६ ३१७-१२४ १२५-१३४ १३६-१४१ १४२-१४३ १४४-१४५ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 410