Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
३१४
त्रिलोकसारे
.................. पूर्वापरजीवाशेषे दलिते इह चूलिका इति नाम भवेत् । धनुर्द्विकशेषे दलिते पार्श्वभुनः दक्षिणोत्तरतः ॥ ७७८ ॥
पुव्व । दक्षिणे भरतादौ उत्तरस्मिन्नैरावतादौ च पूर्वीपरजीवयोरधिके हीनं शेषयित्वा दलिते शेषस्य चूलिकेति नाम भवेत् । पूर्वापरधनुषोय प्राग्वच्छेषयित्वा अर्धिते पार्श्वभुजः स्यात् । एतदेव विवरयति-दक्षिणभतजीवा ९७४८१३ विजयार्धजीवयो १०७२०११ रधिके हीनं शेषयित्वा ९७२ तदंशे ११ इतरांशस्य १३ शोधनाभावात् अशिनि ९७२ एकं गृहीत्वा ९७१ समच्छेदं कृत्वा १६ अत्रेतरांश १३ मपनीय ७ स्वांशे ११ मेलयेत् १६ राशे ९७१ विषमत्वादेकमपनीय ९७० अर्धयित्वा ४८५ अंशं १६ चार्धयित्वा अपनीतैकमर्धितराश्यंशत्वाइलयित्वा ३ इदमर्धितांशं च १ परस्परहारगुणणेन समच्छेदं कृत्वा १ । १८ मेलयेत् ३४ एतावता विजयार्धचूलिका स्यात् दक्षिणभरतचाप ९७६६११ विजयाचापयो १०७४३११ रन्योन्यं शेषयित्वा ९७७११ प्राग्वदर्धीकृत्य ४८८५९ अंशयोः प्राग्वन्मेलने ३ विजयार्धस्य पार्श्वभुजः स्यात् । एवमितरत्र चूलिका पार्श्वभुजः चानेतव्याः॥ ७७८ ॥
अथ भरतैरावतक्षेत्रेषु कालवर्तनक्रमं प्रतिपादयदि;भरहेसुरेवदेसु य ओसप्पुस्सप्पिणित्ति कालदुगा। उस्सेधाउबलाणं हाणीवड्डी य होतित्ति ॥ ७७९ ॥
भरतेषु ऐरावतेषु च अवसर्पिण्युत्सर्पिणीति कालद्वयं । उत्सेधायुर्बलानां हानिवृद्धी च भवत इति ॥ ७७९ ॥
भरहे । पंचभरतेषु पंचैरावतेषु चावसर्पिण्युत्सर्पिणीति कालद्रव्यं वर्तते । तत्रस्थजीवानामुत्सेधायुर्बलानां यथासंख्यं हानिवृद्धी भवत इति ज्ञातव्यं ॥ ७७९ ॥

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442