Book Title: Tirthankar 1975 06 07
Author(s): Nemichand Jain
Publisher: Hira Bhaiyya Prakashan Indore

View full book text
Previous | Next

Page 173
________________ (१०) अभिधानगजेन्द्र।। सदिर-ममस्थिति-पि.सममवारपणेभ. ३४.१3०1। शादिप्षिय सूत्राप्यदः, सागरसमोm नामादिरस्नाकरत्वात् समयांदानतिकमाण, नमस्तससमय-शमन- कासाचाम् ,बाप. .। गंग-| समः सर्वत्र निरालम्बनस्वात् , रुगएसमः खg:प्रशमन, नि००६.०ीप,म्य. . वारदर्शितावकारस्वात् , भ्रमरक्षमाऽनियतवृत्तिरखानाम. समय-पुं० । समिति समतया मित्रादिपु मणति गसमः संसारभयाद्विग्नत्वात्, सरलिसमः सदसप्रवर्तत पति समनः प्राहमसया सर्वत्र • समय'ति । हिप्पुरवात् , जलरुहसमा कामभोगावाऽपिपरामासाठाउ० । अत्यनकाधावाखास्ना प्रति च्यामिव तवं वृत्ता, रविसमः धर्मास्तिकापाता... इति समणी निक्तिवशात् । सर्प तुल्यप्रवृत्तिमति, भ०१ कमधिकृत्याविशेषण प्रकाशकत्वात् , पपनसमम सर्वत्र ४०१० । खासा अनु। तिवरत्वात् . सर्वभूतः _ममा भवतीति गावाः। . यालगुणविशिव भमणस्तदा मति पदा भय जा सम व पिभ्रं दुक्खं, जाशिमा एमय सम्बजीवावं। मनो भवेदिति दर्शयसिमहान हणविदम, सममई तेण सो समणो ॥३॥ सो समझो बा सुमखो, मार्वेष जा स होई पाइयो। यथा मम-हामनि हननारिजनितं दुःसन प्रियमेवमे. ..सर्वजीवानां सन्नाभीपमिति हावा-चेतसि भावयि संपये म बसेस समो, समोभ माखाऽवमाये ॥६॥ वा समस्तानपि. जीवात्र इम्ति खां, माप्यम्पैर्घातयति। ततः प्रमखो यदि म्यमन प्राधिस्य सुमना भवेत् , मा. रामात-मतश्वान्याम समतुजानात इस्पनन प्रकापण बमनम्माभिस्य यदि भवति पापमुनाः । मनस्त्वरिसममणति 'ति-सजीव तुल्य वर्तते यतस्तनासो हाम्येषभमबगुवस्वाशयति-स्वजने च--पुत्रादिसमय इति गाथार्यः । अनु। ने सामान्य समो--मिर्षिशेषः मानापमानयोग सम, इति गाथार्थः । अनु । पचा। दश "यः समः सपर समनस-पुं० । सामन्सा शांभनेग निवामपरिणामलाल तेषु, असे स्थावरेवुनासएचरवि भवारमा , भयो:तापरहितन पवर्तते इति समना..तथा-समान बजनपर सौ प्रकीर्तितः",१इति ।१०। जमावि तुल्यं मनो यस्य सः समाः । सर्वत्र समभावपु, भ्रमनिक्षेप:-- स्था०४ ठा०५३०. समयस्स उ निक्लेवो, चउकयो होइमाणपनीर। तंव पर्यजीवषु समधन समणतीति सम इत्येकः पबायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्यो.पि दम्बे सरीरभविभो, मादेख उ संजमो समझो ॥१३॥ पर्यायो भवत्यवति वशंयत्राह अमलस्य -तुशब्दोऽम्य - महातारीनामि। यत्यि य से कोइ देसो,पिभो म सम्बेसु चव जीवेसु ।। भमनाधिकार इति विपखार्थः, निक्षेपश्चतुर्विधो भवत्य नुपूा नामादिकमेव । मामस्थापने पूर्ववत् । ट्रम्पकमला एएण होइ समयो, एसो अमोवि पजाभो ॥ ४॥ विधा-पागमतो , मोमागमतमा प्रागमतोमानानुपयुक, . मास्ति च 'से' तम्य कचिद देण्यः प्रियो पासवपि जीवे मोबागमतस्तु शरीरभम्यशरीरतपतिरिका भितापकपुसममनस्त्याद्, भनन भवति समं ममोऽस्येति निहाविधि- देन मवयसेयस्तं चामेनोपलक्षपति । 'बजे सरीरभविधा' मा समनारयचोऽपि पर्याय इति गाथार्थः । भनु। ति-भावभ्रमणोऽपि द्विविध एष-भागमतो हातोपपुरा, श्रमण-पुं० । भाम्यतीति भमणः। साधी, स्था०४ ठा०४ मोमागमतस्तुबारिपरिणामबार यतिः । तथा बार-भाजाभाम्पति-श्रममानयति पंचन्द्रियाणि मनश्चेति भम- पतस्तु संयतः ममम इति गाथार्थः । प। वर्श ३ तस्व। पं०५०। भाम्यति-संसारविषय अस्व स्वरूपमा-- विमो भवति तपस्यतीति वा नम्बादित्वात् कर्तर्यनन् । भमणः । .५ अधिक। "कस्यल्युटी पालमिति" जह मम न पिपं दुक्खं, जानिय एमेव सम्मजीवावं । वचनात् कर्तरि स्युर । दरा० भ०। श्रम तपसि सवे नहलान हसानेइ य,सममई तेल सो समखो ॥१४॥ । भा००३ च । भाव । भाम्यतीति भमणः । विराला नत्थि य से कोई वेसो, विभा व सब्बेसु चेत्र जीवसु । उत्त। स्था। बाबा। सूत्र०. एएण होइ समखो, पसो मनो विपजाओ ।। १५ । तंव पूर्वोपकारण सामायिकवतः साधोः स्वरूप निअप्य प्रकारान्तरेणापि तमिपणार्धमाह तो समयो जइ सुमच्यो, मावेश य जइ न हो पावमसो। उरगगिरिजलणसागर-नहतलतरुगण समाजो सपथ य जथे य समो, समो मायावमासु ॥१६॥ हो। ममरमियपरथिजलरुह-रविपवखसमोभ सो सम।। उरगगिरि जलव सामर-बायलतरुगणसमो य जोहा। सभमा भवतीति सर्वत्र संवध्यत, य: कधभता भव भमरमिगधरणिजला-रविपवणसमो जभी समयो१४७ तात्यार- उरगः-सर्पस्तत्समः परकताभयनिवासादित्यवं ( गाथाचतुश्यं सुगमम् ।) समयमाऽगि सर्वत्र योग्यत, नथा गिरिसमः परीपाप विमतिबिसवायचंजुल-कणियारुप्पलसमेख समगा ... सगनिप्रकापत्यान, स्वलनसमस्तपतंजामयत्यात् तू- भमरुंदुरुनाकुण्ड-भागसमेणा होयम् ॥ १॥ 'अभिधान राजेन्द्र कोश' के सातवें खण्ड का ४१० वाँ पृष्ठ जहां से 'समण' शब्द की व्याख्या आरंभ होती है । श्रीमद् राजेन्द्रसूरीश्वर-विशेषांक/१६९ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210