Book Title: Tilakamanjari
Author(s): Dhanpal, Sudarshankumar Sharma
Publisher: Parimal Publications

View full book text
Previous | Next

Page 440
________________ 426 TILAKAMANJARĪ OF DHANAPALA chants by the Brāhmanas collected in circles situate to the circle of courtyard (or Verandah) of the sacrificial pavilion, with their minds pleased by diverse types of adorations performed; the obsequial rites connected with the fifth zodiac' were being initiated.? The bestowal of cows in charity (Godana) was the most sacred rite best suited to the religious temperament. Hence it is that Meghavāhana had the interiors of the outer-chambers being stuffed with rows of cows followed by calves with ears raised aloft, having udders orbed like the globular vessels, being brought every day with a view to bestowing them unto the Brāhmanas. Referring to the Tantric element Dr. Pratipāla Bhatia says - “Tilakamañjarī refers to the sādhanā of the Māntrika deities like Aparājitā, Sri and Astavidyā. King Meghavāhana is said to have recited the Mantra of Aparājitāvidyā three times a day with the intention of having a son. He was supposed to observe complete celibacy during the period of his Sadhana. The Mantra was to be recitated before Rajalaksmi.''4 Reviewing the religious systems Dr. Bhatia says that the people had learnt to live together and recognised the truth in the religious systems of others.' Malayasundarī taking to vow of continence till she met her lord, has been described as an ascetic maid (Tāpasakanyakä) who was eighteen years 1. The fifth day of the half month- Monicr Williams under पच्चमी श्राद्ध। 2. प्रधानराजलोकैः परिवृतः प्रवर्त्यमानकुलदेवताविशेषपूजम् अभ्यर्च्यमानमुनिजनम् आरभ्यमाण गुरुभक्तिगौरवम् आराध्यमानचिन्तामणिगणम् आरभ्यमाणदिग्देवता बालारुणबलिकर्मक्रमम् क्रियमाणदीनानाथलोकशोकोच्छेदम्....... भृङ्गारेण हरितकुशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्त्युदकशीकरम्, उपकल्प्यमानपंचमीश्राद्धम्, अधिगतविविधपूजाप्रीतमानसैद्धिजन्मभिः सत्र मण्डपाजिरमण्डलकसंनिधावाबद्धमण्डलैः मन्त्रोच्चारविरतौ युगपद् घुष्यमाणनृपतिसन्तानोदयम्। TM Vol. I p.159. 3. अहरहः श्रोत्रियविश्राणनार्थमाह्रियमाणानां कुण्डपरिमण्डललोनीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्यमाणबाह्यकक्षान्तरम्।-lbid. Vol. I p. 159. 4. Paramāras pp 271-272. XIV and TM Vol. Ipp 98-99. अमूं च भक्तिप्रवणेन चेतसा गृहाण निर्विकल्पमत्पपुण्यजनदुर्लभां त्रिभुवनख्यातयशसमपराजिताभिघानाम शेषविद्याधरेन्द्रवन्दितां विद्याम्, कुर दिवसस्य राजेश्च भागत्रयमशून्यं देवतार्चतेन अवसाने च तस्य जप जप्यचरितसमाहितेन चेतसा भक्तिमजनैकचिन्तामणिमिमाम्। 5. Ibid. p. 272 Ch. XIV. and TM pp 163-164 Vol. III. अपश्यं च तत्राष्टादशवर्षदेशीयाम् अचिरस्नापितस्य ........ तत्क्षणोत्क्षिप्तधूपवर्तेर्युगादिजिनबिम्बस्य पुरता नातिनिकटे समुपविष्टामभिमुखीम्। आबद्धपद्मसनाम्, अतिस्थिरतया कायस्य लिखितामिवोत्कीर्णामिव निखातामिव विभाव्यमानाम्, आयतनभित्तिसंरोधसंभृतस्य निजरेहप्रभाप्रवाहस्य उपलक्ष्यमाणावयवाम्... अनवरतमन्त्रोच्चारविघतोष्ठपुटनिष्ठ्यूतैरमलकान्तिभिर्दन्तकिरणै... आमलकीफलस्थूलमुक्ताफलग्रथितमधोमुखेन चक्षुषा लक्ष्यीकृतमक्षसूत्रमङ्गष्टलतया मन्त्रापाठपरिसमाप्तौ दक्षिणाग्रकरपरिगृहीतमावर्तयन्ती, दिव्यतरुववल्कलद कूलनिवसास्म एकामखिललोकत्रयातिशायिरूपां तापसकन्यकाम्।

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504