Book Title: Tilakamanjari
Author(s): Dhanpal, Sudarshankumar Sharma
Publisher: Parimal Publications

Previous | Next

Page 465
________________ EDUCATION, LITERATURE AND ART 451 Sthirahasta, Paryastaka, Sūcividdha, Apaviddha, Akṣiptaka, Udghaṭṭita, Vişkambhaka, Aparajita, Viṣkambhāpasṛta, Mattākrīḍa, Svastika, Recita, Pārśvasvastika, Vṛścika, Bhramara, Mattaaskhalitaka, Madāvilasitaḥ, Gatimaṇḍala, Paricchinna, Parivrttarecita, Vaisakharecita, Paravṛttaka, Alātaka, Pārsvaccheda, Vidyudbhrānta, ūrudvṛtta, Alīdha, Recita, Acchurita, Akṣiptarecita, Sambhrānta, Apasarpa and Ardhanikuṭṭaka.' Natyaśāstra illustrates the prayogas depending on the Karanas in the following verses. In the Angahāras the hands and feet are required to be moved and the Angahāras achieve their accomplishment through Karana. The simultaneous movement of hands and feet forms the Karana of Nṛtta i.e. Dance. Two Karaṇas of Nṛtta i.e. Dance are known as 'Nṛttamātṛkā". Angahāras is completed by two, three or four mātṛkās. The Karana of three fold mātṛkās is called Kalāpaka, of four mātṛkās is Ṣandaka, of five is called Sangātaka; Angahāras even consist of six, seven, eight or even nine mātṛkās. The postures of dance (Karanas) have been counted as hundred and eight such as Talapuspapuța, arttita, Calitoru, Apaviddha, Samanakha, Līna, Swastikarecita, Mandala, Svastika, Nikuṭṭaka, Ardhanikuṭṭaka, Kat icchinna, Ardharecitaka, Vakṣasvastikam, Unmattam, Svastikaṁ, Pṛṣṭha Svastikam, Diksvastikaṁ, Alātam, Kaṭisamam, Akṣiptarecitam, Vikṣiptaks iptakaṁ, Ardhasvastikam, Uddiṣṭam, Añcitam, Bhujangatrasitaṁ, Urdhvajānu, Nikuñcitam, Mattalli, Ardhamattali, Recakanikuṭṭam, Pādāpaviddhakam, Ghūrṇitam, Lalitam, Valitam, Dandapakṣam, Bhujangatrastarecitam, Nupuram, Vaisakharecitam, Katibhrāntam, Lat avṛścikam, Chinnam, Vṛścikarecitam, Vṛścikam, Vyamsitam, Pārsvanikuṭṭ akam, Lalāṭatilakam, Kuñcitam, Cakramandalam, Uromaṇḍalam, Akṣiptam, Niśumbhitam, Talavilāsitam, Vivṛttam, Vinivṛttam, Pārsvakrāntam, Vidyudbhrāntam, Atikrāntam, Vivartitakam, Gajakrīḍitakam, Gaṇḍasuci, Parivrttaṁ, Pārśvajānu, Gṛddhāvalīnakaṁ, Sannatam, Sūcī, Ardhasūcī, Sūcīviddham, Apakrāntam, Mayuralalitam, Sarpitam, Dandapādam, Harinaplutam, Prenkholitam, Nitambam, Skhalitam, Karihastakam, Samarpitam, Simhavikrīḍitam, Simhakarṣitam, Udvṛttam, Apasṛtam, Talasaṁghaṭṭitam, Janitam, Avahitthakam, Niveśam, Elakākrīḍam, Urūdvṛttam, Madaskhalitam, Viṣṇukrāntam, Sambhrāntam, Viskambham, Udghaṭṭitam, Vṛṣabhakrīḍitam, Lalitam, Nagaprasarpitam, Śakaṭāsyam, Gangavataraṇam, etc. 1. NŚ IV 19-27 pp 33-34. 2. एतेषामपि वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं चैव वर्तितं चलितोरु च ।। गङ्गावतरणं चैवैत्युक्तमष्टाधिकं शतम्. Ibid. IV, 34-55 pp 34-36.

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504