Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
BY
स्याद्वाद सिद्धौ
परतोऽस्य [हि ] चोत्पत्तिरिन्द्रियाणामदोषतः । हेतोस्त्रैरूप्य - साकल्याच्छब्दस्याप्ताच्च सम्भवात् ॥ १० ॥ दोषाभावो गुणः कस्मान्नीरूपत्वतयेत्यसत् । त्रैरुप्याभाव एवं हि हेतुदोषो न सम्भवेत् ॥ ११ ॥
पक्षधर्मत्वमुख्यैतत्त्रैरूप्याभावतः परम् । दोषो नास्ति दृष्टोऽपि स्याच्चेत्स्यादिन्द्रिये गुणः ॥ १२ ॥ ततो दोषान्तरादृष्टे त्रैरूप्याभाव एव वै । हेतुदोषो गुणोऽप्येवं स्याद्दोषाभाव इन्द्रिये ॥ १३ ॥ किञ्च स्याद्दोष एषोऽपि त्रिरूपाभाववादिनाम् । भिन्नो भावो भावोऽपि भेदाभेदवादिनाम् ॥ १४ ॥ तोरपि गुणस्तस्य तत्साकल्यं न चेदिदम् । गुणो भवेत्स दोषोऽपि तद्वैकल्यं कथं भवेत् ।। १५ ।। हेतोः स्वरूपमेवेदं तत्साकल्यं यदीष्यते । तद्वैकल्यं न दोषः स्यात्स्वरूपाभाव एव वै ॥ १६ ॥ eat तदन्यदोषोऽस्ति धीहेतु वात्तदक्षवत् ।
क्षेष्वन्योऽपि दृष्टो हि काचादिरिति चेदसत् ॥ १७ ॥ अक्षेष्वन्यगुणोऽप्यस्ति धीहेतुत्वाद्यथा वचः । इत्यस्मादनुमानाद्धि गुणः स्यादिन्द्रियेष्वपि ॥ १८ ॥ दृष्टान्ते साध्यवैकल्यं शब्दस्यागुणवत्वतः । उभयवादिसिद्धो हि दृष्टान्त इति चेदसत् ॥ १६ ॥ शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः । तद्भावः क्वचित्तावद्गुणवक्तृकत्वतः ॥ २० ॥ इति वार्तिकतः शब्दगुणवत्वावियादतः । गुरणबद्वक्तृत्वं हि शब्दस्यात्रैव सम्मतम् ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c9fab037b74ec80dc864648a0cd2c59ab82114067de437904a31fda903d96b0d.jpg)
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172