Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
४२
स्याद्वाद सिद्धौ
तस्माद्द्रष्टस्य भावस्य दृष्ट एवाखिलो गुणः । इति तद्वान् विरोधश्च तन्न व्याप्तिविदक्षजम् ||८|| तद्विच्चेदनुमा तत्राप्यन्या तद्वित्पुनस्तथा । इत्येवमनवस्था तत्तद्वित्तर्कः प्रमा च सः ॥६॥
अगृहीतार्थताऽप्यस्य [ नानासं ] कलनग्रहात् । नाध्यक्षादि हि नानोल्लेखात्म-सङ्कलने क्षमम् ॥ १० ॥ साध्य-साधनसम्बन्धस्तर्कस्य विषयः स च तदुत्पत्त्यादिसम्बन्धाभावात्तद्विषयः कथम् ||११|| असम्बद्धार्थबोधानां घटोऽभूद्विषयः, पटः । नैवेति, नियमायोगाद्विषय [ज्ञानयोर्ननु ] ||१२|| इति चेद्योग्यतैवास्तु सम्बन्धो विषयेऽस्य च । प्रत्यक्षस्येव तस्यापि योग्यता नन्वपेक्षते ||१३|| अन्यथा धीर्जडाकारा किं न वेद्य े घटादिके । साकारज्ञानवादे हि नैरंश्या धीर्न चांशवित् ||१४|| रूपेणै ( ) व रसाथैश्च सन्निकर्षेऽपि चक्षुषः । रसादि किं [ न वेद्य' स्याच्चक्षुषा] योग्यता- द्विषाम् ||१५|| किञ्चासग्रहणे बुद्धेर्योग्यतैव निबन्धनम् । तदुत्पत्त्यादिसम्बन्धो न नीरूपास (रूपाख्य ) ता धियः || १६ || तत्सत्यप्यन्यसम्बन्धे तदभावेऽपि योग्यता ।
पेदयेति, तया तर्फे विषय नियमो भवेत् ॥१७॥ ततस्तर्कप्रमा व्याप्तिज्ञाऽन्यथानुपपत्तितः । भवेत्तेनाविनाभाव निर्णयश्चेति सुस्थितम् ||१८|| विपक्षे बाधनाज्ज्ञाताऽप्यन्यथानुपपन्नता । तोस्तथोपपत्तिस्तु कथं ज्ञेयेति दुर्मतम् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/07c5a04533b3cd89b5ec0a64a3d1afbc256a849d8927f12d931fd1739a0e3b2e.jpg)
Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172