Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 144
________________ स्याद्वाद-सिद्धौ द्विष्ठ[त्वाच हि भेदोऽयं न ह्य कस्यैव युज्यते । पर्वते ग्रामतो दूरे किमदूरः स पर्वतात् ।।७।। स्वर्णस्य रुचकादेः स्यात् तद्विनाशेऽप्यनाशतः । भेद एव न तस्यास्माद्विना स्वर्णमतदृशेः ।।७७|| इति चेत्स्वर्णतो नित्यादभिन्ना रुचकादयः । किं नष्टास्तेषु चेन्न................. नाशवत् ।।७।। नापि स्वर्णादिरूपस्य नाशस्तद्र पनाशतः । सर्वथा न हि नाशोऽस्ति दीपो हि तिमिरात्मना ॥७६।। मिथस्तवयभेदेऽपि न ब्रह्मपरयोरयम् । यतो निर्वचनीयत्वं भेदान्याभ्यां तयोः स्थितम् ॥२०॥ अविद्यत्वात्परस्येति यद्............."सति । न ब्रह्मनित्यनिमुक्तं तथा तस्याविनिश्चयात् ।।१।। कुतो ब्रह्मणि मुक्तत्वमनिर्णीतं तदेति चेत् । अविद्याख्यपराभू दे तस्यावाच्येऽत्र संशयात् ।।२।। तस्मानिरर्थिका, ब्रह्म सच्चिदानन्दरूपकम् । इत्यादिश्रुतिराविद्यारूपस्याप्यत्र सम्भवात् ।।३।। आविद्यतो हि निव.............."ते । तदभेदे कथं तस्य सर्वथा मुक्तिसम्भवः ।।८४॥ तन्मुक्तमेव चेद् ब्रह्म भिन्नं चाविद्यतस्ततः । तस्याभावो विरूपं स्यादितरेतरसंज्ञि(ज्ञ)कः ।।८।। तस्मिन् सति सदेकान्तरूप ब्रह्म न सिद्धयति । तस्याभावेऽपि रूपे किं सदेकान्तस्वरूपतः ।।६।। तत्सदेकान्त ... ... ...................च्छ ता। आविद्यञ्च परं न स्या...................||७|| Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172