Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
५८
स्याद्वाद-सिद्धौ ..............यं निर्बाधे प्रत्ययत्वतः । ब्रह्मवन्न हि तत्सत्त्वे चाप्यन्यदनिबन्धनम् ॥१४८।। इत्यतो भेदसत्त्वे स्यादभ्रान्तो(न्ता)भेदधीः स्फुटम् । ततस्तद्भ्रान्तिविच्छेदोऽप्ययुक्तं ब्रह्मधी: फलम् ।।१४।। शुक्तिका रूप्यवन्मिथ्या दृश्यत्वा........"
............."भावहानितः ॥१५०।। अन्यथा प्रतिभासत्वात्तद्वब्रह्माप्यसद्भवेत् । तद्र प्ये प्रतिभासत्वं दृश्यत्वमिव हीक्षते ।।१५।। निर्बाधप्रतिभासत्वं ब्रह्मणीव परत्र च । तन्नास्मादनुमानाच्च तद्धतोरस्ति बाधनम् ॥१५२।।
विश्वभेदो भवेत्तोयतरङ्गोविन्दुभेदवत् ॥१५३।। यथैव तत्तरङ्गषु चन्द्रश्चन्द्र इति स्फुटम् । अभेदेनानुविद्धत्वाञ्चन्द्रभेदो मृषा मतः ॥१५४।। तथा घटादिभेदोऽपि सत्सदित्याद्यभेदतः। अनविद्धो मृवे...........................॥२५॥ ............"रित्वं तद्धेतोः स्यानिरङकुशम् । हेतु-साध्यादिधीभेदे वास्तवेऽप्यस्य दर्शनात् ॥१५६।। धीरियं धीरियं चेति तदभेदानुविद्धता । तद्धीष्वपि हि दृष्टति तद्धेतुस्तत्र चेक्ष्यते ॥१५७।। यद्यवास्तव एवायं तद्धीभेदोऽपि सं......।
""""वास्तवम् ।।१५८।। ततो भेदाऽमृषात्वं च न भवेदेव वास्तवम् । न हि हेतोसृषात्वे स्यात्तत्कार्य चापि वास्तवम् ।।१५।।
.
..
.
.
.
.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/68a4e2f4773f644f9e06c8a2e2a3581d35b0e15d640e9b07f91634256e5a34e4.jpg)
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172