Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 148
________________ स्याद्वाद-सिद्धौ . . . तत्रोक्तं दूषणं नापि प्रत्यक्षादिसदत्ययात् ।।१२४।। प्रत्यक्षादेः प्रमाणत्वात् ज्ञानत्वं हि तथा सति । तज्ज्ञानं ब्रह्मणो न स्याज्जीवस्याप्युक्तदूषणात् ।।१२।। ततो गत्यन्तराभावे वेदात् स्याद् ब्रह्मनिर्णयः । आ"""""""" .............. ||१२६॥ ततो ब्रह्मपरिज्ञानं वेदादुत्पत्तिमिच्छताम् । तद्भवेदन्यवाक्यादप्याविद्यकाविशेषतः ॥१२॥ विशेषस्तत्र चास्त्येव कार्यभेदविलोकनात् । न हि मृत्यादिकं कार्य पथ्यादि(दे)रपि दृश्यते ।।१२।। इति चेन्न तु तत्का... ..............। ... "यभेदोऽपि युज्यते ।।१२।। आविद्य शक्तिभेदश्चेत् सत्त्वमेवास्य युज्यते । शक्तिव्याप्त हि सत्त्वं स्यात् तन्नाविद्यस्य शक्तता ॥१३०।। अशक्तत्वाविशेषेऽपि वेदादाविद्यरूपतः । ब्रह्मज्ञानसमुत्पत्तौ साऽन्यवाक्याच्च सम्भवेत् ॥१३॥ तथा ब्रह्मविदः...................................." ........................ भवतीति श्रुतिः.........॥१३२॥ इति ब्रह्मस्वरूपस्य परेषां प्रतिपादकम् । व्यर्थ वेदादिशास्त्रं स्यान्न ह्यब्रह्मविदः परे ।।१३।। किञ्च ब्रह्मपरिज्ञाने तज्ज्ञाने ब्रह्म वा फलम् । यद् ब्रह्म वेद ब्रह्म व भवतीति श्रुतिः श्रुता ॥१३४॥ ब्रह्म व यदि............. ....... पण ति..............................."भवेत ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172