Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
स्याद्वाद-सिद्धी
यत्साधकतमं तस्याः तच्च स्यात्तदभेदि वै । घटादिस्तत्तमं हीष्टं तदभेदि मृदादिकम् ।।१०।। न चक्रमित्यभेदित्वमचितिश्चित एव हि। समितिर्ननु चिद्र पा न ह्यषा स्यादचिन्मयी ॥१०।। किञ्च स्यात् कस्यचिद्ध्वंसो विरुद्धार्थमसौ यथा । प्रका ...
..... "||१०२।। [प्र]मितं चक्षुषेत्यादिप्रयोगस्तूपचारतः । प्रमीयते गवाक्षेण खमित्यादिप्रयोगवत् ।।१०।। संशयादिधियो नैव सम्यग्ज्ञानत्वसम्भवः । तत्त्वे हि तदसम्यक्त्वं नाम्नैव न चार्थतः ॥१०४।। ततः स्थितं प्रमा
................... । .............."णं स्थानाचिदादिकमित्यपि ।।१८।। तथोपपत्तिरेव स्यादन्यथानुपपन्नता। पर्यु दासनबर्थत्वादिति कस्याश्च सिद्धिता ।।१०६।। सम्यग्ज्ञाने प्रमाणे च तज्ज्ञानं ब्रह्मणो यदि । स्वतो वित्तिरिति, प्राप्त प्रागुक्तं तत्र[दूषणम्]॥१०७।। ....... ....................नो ब्रह्मणो यदि । भवेद् गत्यन्तराभावाद् ब्रह्म व जीव एव वा ॥१०८।। ब्रह्मैव चेत् सतो चित्तादुक्तदोषोऽन्य एव चेत् । ब्रह्मणो भाव एव स्यादिति स्यात्स्वमतच्युतिः ॥१०॥ यद्यभेदः कथञ्चित्स्यादविद्या...........
........... कथम् ॥११॥ भिन्नः सन्नेव जीवश्चेद् द्वैतमाविद्यरूपकः । यद्यसौ.....
....."ज्ञानसम्भवः ॥११।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aa82fb4fcaaacc604ab7f10515a9ef5a2483ae86485623d77a1596687737be0a.jpg)
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172