Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 143
________________ Bobbe अभावादसमर्थत्वादन्यसाम्यात्परस्य वै । तद्वित्तेर फलत्वाच्च तस्मान्न ब्रह्मवेदनम् ||६६ || एवं च न तदास्थेयमुपायो पेय वर्जितम् । ...द्वैतमद्वैतवादिनाम् ||६७ || Poenlos..... परशब्दो... भेदः सर्वोऽप्ययं भ्रान्तो भेदत्वात्स्वप्नदृष्टवत् ॥६८॥ D'AD ब्रह्मरूपापरिज्ञानाद् भेदोऽयमवभासते । स्रकस्वरूपापरिज्ञानाद्यथेयं भाति सर्ववित् ॥ ६६ ॥ स्रकस्वरूपविदः पुंसो यथा व 'सर्वभेधीरपि वर्तते ॥७०॥ "त्वा स्वयं नश्यच्च दृश्यते" I तथा ब्रह्मपरिज्ञानं कृत्वा नश्येत्परं च तत् ॥ ७१ ॥ नानेन द्वैतसिद्धिश्च सतः सा हि सदन्तति । विद्यत्वादयं भेदः सदसत्वविलक्षणः ।। ७२ ।। चन्द्रद्वित्वावभासेन ज..... ..........द्यव तदेकत्वे "सदेकान्ते परेण च ॥७३॥ 1 ર Jain Education International t ****.. इति चेत्तादृशः तस्माद् भेद एवात्मने (नो) भवेत् । अन्यदा (था) त्मा सदा मुक्तो न ह्यविद्यादभेदतः ||७४ || परस्मादिष्ट एव स्याद् भिन्नो मुक्ति (क्त)श्च यद्ययम् । स्वात्परस्याप्यतो भेदो न हि "वा ॥ ७५|| १ ' नश्यति' हस्तलिखितायां 'ब' प्रती पाठः । तावुपलभ्यते । For Private & Personal Use Only ५१ २ श्रयं पाठो 'ब' www.jainelibrary.org


Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172