SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Bobbe अभावादसमर्थत्वादन्यसाम्यात्परस्य वै । तद्वित्तेर फलत्वाच्च तस्मान्न ब्रह्मवेदनम् ||६६ || एवं च न तदास्थेयमुपायो पेय वर्जितम् । ...द्वैतमद्वैतवादिनाम् ||६७ || Poenlos..... परशब्दो... भेदः सर्वोऽप्ययं भ्रान्तो भेदत्वात्स्वप्नदृष्टवत् ॥६८॥ D'AD ब्रह्मरूपापरिज्ञानाद् भेदोऽयमवभासते । स्रकस्वरूपापरिज्ञानाद्यथेयं भाति सर्ववित् ॥ ६६ ॥ स्रकस्वरूपविदः पुंसो यथा व 'सर्वभेधीरपि वर्तते ॥७०॥ "त्वा स्वयं नश्यच्च दृश्यते" I तथा ब्रह्मपरिज्ञानं कृत्वा नश्येत्परं च तत् ॥ ७१ ॥ नानेन द्वैतसिद्धिश्च सतः सा हि सदन्तति । विद्यत्वादयं भेदः सदसत्वविलक्षणः ।। ७२ ।। चन्द्रद्वित्वावभासेन ज..... ..........द्यव तदेकत्वे "सदेकान्ते परेण च ॥७३॥ 1 ર Jain Education International t ****.. इति चेत्तादृशः तस्माद् भेद एवात्मने (नो) भवेत् । अन्यदा (था) त्मा सदा मुक्तो न ह्यविद्यादभेदतः ||७४ || परस्मादिष्ट एव स्याद् भिन्नो मुक्ति (क्त)श्च यद्ययम् । स्वात्परस्याप्यतो भेदो न हि "वा ॥ ७५|| १ ' नश्यति' हस्तलिखितायां 'ब' प्रती पाठः । तावुपलभ्यते । For Private & Personal Use Only ५१ २ श्रयं पाठो 'ब' www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy