________________
५०
स्याद्वाद सिद्धौ
तदवस्था गता न स्यात्सापि निर्णीतिरित्यसत् । तेऽप्यविद्या विहा स्युः सा ह्यविद्याऽत्र चर्चिता || ५४ || तस्मिंस्तदूग्रहो भ्रान्तिरविद्या सापि कस्य वा । न ब्रह्मजीवयोर्युक्ता न तद्धानिरित्यपि ||२५|| परतः प्रमितत्वं चेद् ब्रह्मणः स्यादनित्यता । पूर्वमप्रमितस्यैव पश्चात्प्रमितता यतः || ५६|| तस्य प्रमितता नो चेत्तदस्तीति वचः कथम् । स्फुरणाच्चेत्तदर्थोऽपि न ह्यन्यस्व परग्रहात् ॥ ५७॥ स्फुरणमेव चेद् ब्रह्म तदस्तीति वचः कथम् । स्फुरणाच्चेत्तदर्थोऽपीत्यादिचोद्य ेन चक्रकम् ||५८||
'गमिति चेदम् ।
स्फुरणं नाम भानं स्यान्न सर्वोद्भवमिदं ब्रह्म न विवादोऽत्र कस्यचित् ॥ ५६ ॥ इत्यसन्न हि तद्भानं सर्वभेद्य व दृश्यते । प्रत्यात्ममानभिन्नं हि निर्विवादं विलोक्यते ||६०|| उपाधिभेदतो भेदः कल्पितो नैव वास्तव: । न ह्याकाशस्य भेदः स्याद् घटाकाशादिभेदतः ||६१ || इत्यसद्भेदसंवित्तिर्भ्रान्तित्वात् कल्पिता भवेत् । जीवब्रह्मान्ययोर्तेति प्रा[गेव प्रति ] पादनात् ॥६२॥ किञ्च कल्पित एवायं भेदस्तस्येति निश्चयः । मानाच्चेद् द्वैतमन्यस्मात् किन्नायं स्याद्कल्पितः ||६३|| न प्रमाणतः सिद्धं किञ्चिदेवेति युक्तिमत् । तस्माद्भानस्य भेदः स्यादबोधात्तेन" निर्बाधे बाधशङ्कायां ब्रह्मण्यपि " ""त्स्वपराभ्यामिति स्थितम् ||६||
॥६४॥
''"
...
Jain Education International
******....
For Private & Personal Use Only
www.jainelibrary.org