Book Title: Sursundari Chariyam
Author(s): Dhaneshwarmuni, Mahayashashreeji
Publisher: Omkar Gyanmandir Surat
________________
खयरोवि चित्तवेगो चित्तगइ-प्पमुह-खयर-संजुत्तो । निम्विन-काम-भोगो पव्वइओ सूरि-पासम्मि ॥ २२८ ॥ खयरीवि कणगमाला पव्वइया सूरि-वयण-पडिबुद्धा । सहिया पियंगुमंजरिमाईहिं पभूय-खयरीहिं ॥ २२९ ॥ नरवाहणोवि राया रजं दाऊण मयरकेउस्स । पव्वइओ पय-भूले केवलिणो सुप्पइट्ठस्स ॥ २३० ॥ रन्ना सह पव्वइया खयर-नरिंदाण दस सहस्साओ । कमलावइ-पमुहाणं वीस-सहसाई महिलाण ॥ २३१ ॥ इय तीस-सहस्साई समयं पव्वावियाइं केवलिणा । संनिहिय-देवयाए उवणीयं तेसि मुणि-लिगं ॥ २३२ ॥ ता भणइ मयरकेऊ चरणं पडिवजिउं असत्तो म्हि । गिहि-पाउग्गं धम्मं ता भयवं ! अम्ह साहेसु ॥ २३३ ॥
खेचरोऽपि चित्रवेगः चित्रगतिप्रमुखखेचरसंयुक्तः । निर्विण्णकामभोगः प्रव्रजित: सूरिपार्श्वे ॥ २२८ ॥ खेचर्यपि कनकमाला प्रव्रजिता सूरिवचनप्रतिबुद्धा ।। सहिता प्रियङ्गमञ्जर्यादिभिः प्रभूतखेचरीभिः ॥ २२९ ॥ नरवाहनोऽपि राजा राज्यं दत्वा मकरकेतोः । प्रव्रजितः पादमूले केवलिनः सुप्रतिष्ठस्य ॥ २३० ॥ राज्ञा सह प्रव्रजिता खेचरनरेन्द्राणाम् दस सहस्त्राणि । कमलावतीप्रमुखानां विंशतिसहस्त्राणि महिलानाम् ॥ २३१ ॥ इति त्रिंशत्सहस्त्राणि समकं प्रव्रजितानि केवलिना । संनिहितदेवतयोपनीतं तेषां मुनिलिङ्गम् ॥ २३२ ॥ तदा भणति मकरकेतुश्चरणं प्रतिपत्तुमसक्तोऽस्मि ।। गृहिप्रायोग्यं धर्मं तर्हि भगवन् ! अस्माकं कथय ॥ २३३ ॥
१. गृहिप्रायोग्यं गृहस्थोचितम् ।
सुरसुन्दरीचरित्रम्
पञ्चदशः परिच्छेदः
६२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702