SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ खयरोवि चित्तवेगो चित्तगइ-प्पमुह-खयर-संजुत्तो । निम्विन-काम-भोगो पव्वइओ सूरि-पासम्मि ॥ २२८ ॥ खयरीवि कणगमाला पव्वइया सूरि-वयण-पडिबुद्धा । सहिया पियंगुमंजरिमाईहिं पभूय-खयरीहिं ॥ २२९ ॥ नरवाहणोवि राया रजं दाऊण मयरकेउस्स । पव्वइओ पय-भूले केवलिणो सुप्पइट्ठस्स ॥ २३० ॥ रन्ना सह पव्वइया खयर-नरिंदाण दस सहस्साओ । कमलावइ-पमुहाणं वीस-सहसाई महिलाण ॥ २३१ ॥ इय तीस-सहस्साई समयं पव्वावियाइं केवलिणा । संनिहिय-देवयाए उवणीयं तेसि मुणि-लिगं ॥ २३२ ॥ ता भणइ मयरकेऊ चरणं पडिवजिउं असत्तो म्हि । गिहि-पाउग्गं धम्मं ता भयवं ! अम्ह साहेसु ॥ २३३ ॥ खेचरोऽपि चित्रवेगः चित्रगतिप्रमुखखेचरसंयुक्तः । निर्विण्णकामभोगः प्रव्रजित: सूरिपार्श्वे ॥ २२८ ॥ खेचर्यपि कनकमाला प्रव्रजिता सूरिवचनप्रतिबुद्धा ।। सहिता प्रियङ्गमञ्जर्यादिभिः प्रभूतखेचरीभिः ॥ २२९ ॥ नरवाहनोऽपि राजा राज्यं दत्वा मकरकेतोः । प्रव्रजितः पादमूले केवलिनः सुप्रतिष्ठस्य ॥ २३० ॥ राज्ञा सह प्रव्रजिता खेचरनरेन्द्राणाम् दस सहस्त्राणि । कमलावतीप्रमुखानां विंशतिसहस्त्राणि महिलानाम् ॥ २३१ ॥ इति त्रिंशत्सहस्त्राणि समकं प्रव्रजितानि केवलिना । संनिहितदेवतयोपनीतं तेषां मुनिलिङ्गम् ॥ २३२ ॥ तदा भणति मकरकेतुश्चरणं प्रतिपत्तुमसक्तोऽस्मि ।। गृहिप्रायोग्यं धर्मं तर्हि भगवन् ! अस्माकं कथय ॥ २३३ ॥ १. गृहिप्रायोग्यं गृहस्थोचितम् । सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः ६२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy