Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ EMA .CO नियनियभावेणुवयारकारिणो इंतु ते दोवि ॥१५॥ इह पुव्वसुकइविरइयपबंधसवणेण जणियगुरुहरिसो । कह लोओ अम्हारिसरइयपर्वधेसु अहिरमउ ? ॥१६॥ कत्थाहं मंदमई कत्थ सुपासस्स चरियपरिकहणं । गुरुतरुफलखिवियकरो ता इसणिज्जो म्हि कुजव्व ॥१७॥ तहवि य जिणवरगुणसंथवेण कम्म खवंति इह जीवा । एएण कारणेणं मज्झ पविची इमा जाया ॥१८॥ सुकइत्तणकित्ति पुण महेमि एयाउ न बुहमज्झम्मि । गंधत्यमित्थ न हु गंठिवन्मयं चरइ गंधमओ ॥१९॥ अलमित्थ वित्थरेणं, ता संपइ पत्थुअत्यवित्थारं । कयम|गलोवयारो करेमि भत्तीए जहसति ॥२०॥ अस्थि चउजलहिरसणामणहरमहिमहिलियाए मुहकमले। सुपवित्तमंडणं धाइसंडनामो महादीवो ॥२॥जोनीसनीलवंतायलेहिं गयजग्गलग्गसिंगेहिं । रेहइ नहसिरिपरिरंभणत्थमुक्खिवियवाहुन्य ॥२२॥ बहुवनधन्नपयपूरपावियं करिसएहि सकिण्णं । पुव्वविदेहभिधाणं लोकोऽस्मादृशरचितप्रबन्धेष्वभिरमताम् ! ।।१६।। कुत्राहं मन्दमतिः कुत्र सुपाश्वस्य चरितपरिकथनम् ! । गुरुतरुफलक्षिप्तकरस्तस्माद्धसनीयोऽस्मि कुब्ज इव ॥१७॥ तथापि च जिनवरगुणसंस्तवेन कर्म क्षपयन्तीह जीवाः । एतेन कारणेन मम प्रवृत्तिरिय जाता ॥१८॥ सुकदित्व-12 कीति पुनः काक्षाम्येतस्माद् न बुधमध्ये । गन्धार्थमत्र न खलु प्रन्थिवर्णकं चरति गन्धमृगः ॥१९॥ अलमत्र विस्तरेण, तस्मात् संप्रति प्रस्तुतार्थविस्तारम् । कृतमङ्गलोपचारः करोमि भक्तया यथाशक्ति ॥२०॥ अस्ति चतुर्जलधिरसनामनोहरमहीमहिलाया मुखकमले ।सुपवित्रमण्डनं धातकीषण्डनामा महाद्वीपः ॥२॥ यो निपधनीलवदचलाभ्यां १ ग. होतु । २ विदेहपचे बहुवर्णका भिन्न जातीया ये धन्या भाग्यशालिनः पुरुषास्तेषां प्रदानां चरणानां पूरैः समूहः पाक्तिं पवित्रितम्, घेत्रपचे बहुवर्णानि धान्यानि यस्मात् वादृशेन पयःपूरेण बलप्रवाहेम पावितमित्यर्थः । ३६ स. किवं । ASOOM. For Personal & Private Use Only Kilpelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 430