Book Title: Supasnaha Chariyam
Author(s): Lakshmangani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जीरजुवलयं मंजुसिंजणयं ॥४७॥ कलयति मणिमयकिरणकिंकिणीकलियमेहलं रमण । कयतुमुलतलवराउलसालं रइरमणनयरंव।।४८॥ मुत्तावलिं वहति घडिमालं पिव सतण्हतरुणकए । गुरुनाहिवाविलायन्नरससमाकरिसणत्यंव।। ४९॥ सीमंतनिसियवरपउमरायमणिकिरणरंजियं भालं । कैकेल्लिपल्लविल्लं वम्महसयणव वहमाणि ॥५०॥ अह तं निरुवमरूवोवसोहियं पिच्छिऊण नरनाहो । विम्हयरसरसियंतकरणोस परिचिंतिउलग्गो ॥५१॥ किं काचि कामिणी निसियमयणवाणप्पहारविहुँरियया। सविसेसभूसियंगी सरणत्थं मं समल्लीणा ? ॥५२॥ अहवाठाणम्मि इमम्मि पबलवायालजामइल्लम्मि। पयचारीण पवेसो कहं नु, ता नूणममरीयं ॥५३॥ अहव किमिमिणा मह संसएण, जा कावि होइ सा होउ । अब्भागयत्ति काउं अदभुट्टाणारिहा ताव ॥५४॥इय चिंतिऊण परिचत्तसिज्जसंगेण तेण धरणियलं । मउलियकरकमलेणं || णारविन्दभ्रममिलितमुखरभ्रमरावलिमिव वहन्तीम् । मरकतमणिमयमारयुगलकं मञ्जुसिजनकम् ॥४७॥ कलयन्ती मणिमयकिरणकिकिणीकलितमेखला रमणम् । कृततुमुलपुररक्षकाकुलसालं रतिरमणनगरमिव ॥४८॥ मुक्तावली वहन्तीं घटीमालामिव सतृप्णतरुणकृते ।। गुरुनाभिवापीलावण्यरससमाकर्षणार्थमिव ॥४९॥ सीमन्तनिश्रितवरपद्मरागमणिकिरणरञ्जितं मालम् । कल्लिपल्लववद् मन्मथसदनमिव १ वहन्तीम् ॥५०॥ अथ तं निरुपमरूपोपशोभितां दृष्ट्वा नरनाथः । विस्मयरसरसितान्तःकरणः स परिचिन्तयितुं लग्नः ॥५१॥ किं काचित् कामिनी निशितमदनबाणप्रहारविधुरिता । सविंशषभूषिताङ्गी शरणार्थ मां समालीना ! ॥५२॥ अथवा सानेऽस्मिन् प्रवलवाचालयामिके । पदचारिणां प्रवेशः कथं नु, तस्माद् नूनममरीयम् ॥५३॥ अथवा किमनेन मम संशयन, या कापि भवति सारे भवतु । अभ्यागतेति कृत्वाऽभ्युत्थानार्हा तावत् ..५४॥ इति चिन्तयित्वा परित्यक्तशय्यासङ्गेन तेन धरणितलम् । मुकुलितकरकमलेन
१०. किंकणी । २. ख. वहिति । ३ रू. ग. कंकिल्लि । ४ क. ग. 'दुरहिया ।
Jan Education in ons
For Personal & Private Use Only
helibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 430