Book Title: Supasnaha Chariyam
Author(s): Lakshmangani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ जालाकलावपिंगलबडवानललीलमुबहइ ॥३०॥ जीए समुन्नयजिणभवणसिहरसंठवियकणयकलसाण । मझेण पैलुटुंतं न मुणिज्जइ मंडलं रविणो॥३१॥ जीए ससिकंतमणिमंदिराई निसि ससिकरावपुढाई । वियलियबाहजलाई रोयंतिव तरणितवियाई ॥३२॥ गयदोसावि सदोसव्व जीए पविसंति कहवि रविपाया । कोडीसरघरसच्चवियचिंधसंरुद्धसंचारा ॥३३॥ कमलदलटियजललवतरलावि न ज कयावि | शाकयराया। मुंचइ निवासिजणगुणकलावसंदाणियन्च सिरी ॥३४॥ रंगिरतुंगतरंगमखुरम्गनिन्यायविहरियं धरणि । सिंचंति जीए कर सीयरेण सदयव्व करिविसरा ॥३५॥ दढभुयदंडालाणियकमलाकरिणी निवो समरसीहो । चउरंगचमूसंचाररुद्धधरणीयलो तत्थ ॥३६॥ मंडलियचंडकोदंडमुक्तकंडोलिखडियसिरेहिं । जो रयइ रणे जयसिरिं पवेसपउमोक्यारंव ॥३७॥ विमलकरवालधाराजलेण चित्ताई रिउ चरित्ताई । जो फुसइ मुवणभवणंतरालभित्तीनिहिताई ॥३८॥ जस्स य जसजलसित्तं पयावपावयपलुट्टमवणियलं । नवकंदलकलियं पिव | ज्वालाकलापपिङ्गलवडवानललीलामुद्वहति ॥३०॥ यस्याः समुन्नतजिनभवनशिस्वरसंस्थापितकनककलशानाम् । मध्येन पर्यस्यमानं न ज्ञायते > मण्डलं रवेः ॥३१॥ यस्याः शशिकान्तमणिमन्दिराणि निशि शशिकरावस्पृष्टानि । विगलितबाप्पजलानि रुदन्तीव तरणितप्तानि ॥३२॥ कागतदोषा अपि सदोषा इव यस्यां प्रविशन्ति कथमपि रविपादाः। कोटीश्वरगृहदृष्टचिहरुद्धसंचाराः ॥३३॥ कमलदलस्थितजललवतरलापि नयां कदापि कृतरागा। मुञ्चति निवासिजनगुणकलापसंदानितेव श्रीः ॥३४॥ रङ्गनशीलतुगतरामखुराग्रनिर्घातविधुरितां घरणिम् । सि चन्ति यस्याः करसीकरण सदया इव करिविसराः॥३५॥ दृढभुजदण्डालानितकमलाकरिणीको नृपः समरसिंहः । चतुरङ्गचमूसंचाररुद्धधरणीतलस्तत्र ॥३६॥ मण्डउितचण्डकोदण्डमुक्तकाण्डालिखण्डितशिरोभिः । यो रचयति रणे जयश्रीप्रवेशपद्मोपचारमिव ॥३७॥ विमलकरवा १५. पलोट्ट। ion 3900AMANABADS Jain Educa For Personal & Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 430