Book Title: Sukta Ratna Manjusha Part 04 Aavashyak Niryukti Aadi Panchvastuk Yatidinkrutya
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 90
________________ 9४ યતિદિનકૃત્ય સૂક્ત- રત્ન - મંજૂષા १८२ लोभश्च पूर्वपश्चात्संस्तवविद्ये च मन्त्रचूर्णौ च । योगोऽथ मूलकर्म च, षोडश दोषा इमे तत्र ॥४५॥ सोम, पूर्व-पश्चात् संस्तव, विद्या, मंत्र, यूए, योगासने भूगर्भ मा १६ (Gत्याहनना) होषो छ. २०५ अथ शङ्किताख्यदोषो, मेक्षितनिक्षिप्तपिहितदोषाश्च । संहृतदायकदोषौ, उन्मिश्रोऽपरिणतो लिप्तः ॥४६॥ डित, प्रक्षित, निक्षित, पिडित, संहत, हाय, निमश्र, अपरित, सित... २०६ छर्दित इति दश, दोषास्तत्राहारादि दीयमानं यत् । दृष्ट्वा प्रचुरं शङ्कितम्, आधाकर्मादिदुष्टतया ॥४७॥ છર્દિત.. આ ૧૦ ગ્રહણષણાના દોષો છે. ત્યાં વહોરાવાતા આહાર વગેરે વધારે પડતા દેખાય તો આધાકર્મી વગેરેની શંકા થાય, તે આહાર શંકિતદોષદુષ્ટ બને છે. २२९ आधाकर्मविभागौद्देशिक-कर्मान्तिमास्त्रयो भेदाः । अथ पूतिकर्ममिश्र, प्राभृतिका बादरा या च ॥४८॥ આધાકર્મ, વિભાગીદેશિકના અંતિમ ૩ ભેદ, પૂતિકર્મ, मिश्र, पा२प्रारभृति.. २३० अध्यवपूरक एते-ऽष्टावप्यविशोधिकोटिरस्यार्थः । एतत्कोटिरवयव-संमिश्रं शुद्धमपि पूति ॥४९॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105