________________
9४
યતિદિનકૃત્ય સૂક્ત- રત્ન - મંજૂષા १८२ लोभश्च पूर्वपश्चात्संस्तवविद्ये च मन्त्रचूर्णौ च ।
योगोऽथ मूलकर्म च, षोडश दोषा इमे तत्र ॥४५॥
सोम, पूर्व-पश्चात् संस्तव, विद्या, मंत्र, यूए, योगासने भूगर्भ मा १६ (Gत्याहनना) होषो छ. २०५ अथ शङ्किताख्यदोषो, मेक्षितनिक्षिप्तपिहितदोषाश्च ।
संहृतदायकदोषौ, उन्मिश्रोऽपरिणतो लिप्तः ॥४६॥
डित, प्रक्षित, निक्षित, पिडित, संहत, हाय, निमश्र, अपरित, सित... २०६ छर्दित इति दश, दोषास्तत्राहारादि दीयमानं यत् ।
दृष्ट्वा प्रचुरं शङ्कितम्, आधाकर्मादिदुष्टतया ॥४७॥
છર્દિત.. આ ૧૦ ગ્રહણષણાના દોષો છે. ત્યાં વહોરાવાતા આહાર વગેરે વધારે પડતા દેખાય તો આધાકર્મી વગેરેની શંકા થાય, તે આહાર શંકિતદોષદુષ્ટ બને છે. २२९ आधाकर्मविभागौद्देशिक-कर्मान्तिमास्त्रयो भेदाः ।
अथ पूतिकर्ममिश्र, प्राभृतिका बादरा या च ॥४८॥
આધાકર્મ, વિભાગીદેશિકના અંતિમ ૩ ભેદ, પૂતિકર્મ, मिश्र, पा२प्रारभृति.. २३० अध्यवपूरक एते-ऽष्टावप्यविशोधिकोटिरस्यार्थः ।
एतत्कोटिरवयव-संमिश्रं शुद्धमपि पूति ॥४९॥