Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ July-2004 निद्राघूर्णितलोचनो मृगपतिर्यावद् गुहां सेवते तावत् स्वैरममी चरन्तु हरिणाः स्वच्छन्दसञ्चारिणः । उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते हतधियां सन्त्येव दीर्घा दिशः ॥७॥ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः । सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ॥ ८ ॥ यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिनः । तटान्यद्रेर्मन्दं विकषत विषाणैश्च महथा : (महिषाः) ! । सरागं सारङ्गां सह सहचरीभिर्विचरताऽ प्रचारः सिंहानामिह न विधिना हन्त विहितः ॥९॥ विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किञ्चिदपि साधु मृगाधिपस्य, तेजस्तु तं स्फुरति यस्य जगद् वराकम् ||१०|| सामोपायनयः प्रपञ्चपटवः प्रायेणः ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । विस्फूर्जद्विकटाटवीगजघटाकुम्भैकसंचूर्णन व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ||११|| सिंहाष्टकम् ॥ ( ७ ) मार्गे नखनसिचानसि नध्वानं गुरुर्यथात्र यस्यादौ । ऊ (व्यू) ढा येन सुधवलैर्गदितं धवलाष्टकं नाम ||१|| मार्गे कर्दमदुस्तरे जलभृते गर्त्ताशतैराकुले खिने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोत्थितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं भर: (रं) कः क्षम: ? ॥२॥ Jain Education International 11 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28