Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
July-2004
19
(१४) चिन्तामन्तः कौपं रेवा दन्ते तथैव नो मन्ये । न चरति घासनासं गजाष्टकं विश्रुतं लोके ॥१॥ चिन्तामिमां वहसि किं ग़जयूथनाथ ! योगीव योगविनिमीलितनेत्रयुग्मम् । पिण्डं गृहाण पिब वारि यथोपनीतं दैवाद् भवन्ति विपदः खलु सम्पदो वा ॥२॥ अन्त:समुत्थविरहानलतीव्रतापसन्तापिताङ्ग ! करिपुङ्गव ! मुञ्च शोकम् । धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाऽक्षराणि परिमार्जयितु समर्थः ? ॥३॥ कौपं वारि विलोक्य वारणपते ! किं विस्मितेनाऽऽस्यते प्रायो भाजनमस्य संप्रति भवांस्तत् पीयतामादरात् । उन्मज्जच्छफरी-पुलिन्दललनापीनस्तनास्फालनस्फारीभूतमहोमिनिर्मलजला दूरेऽधुना नर्मदा ॥४॥ रेवापयः किशलयानि च सल्लकीनां विन्ध्योपकण्ठगहनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः स्नेहो हि कारणमनर्थपरम्परायाः ॥५॥ दन्ते न्यस्तकरः प्रलम्बितशिरः(राः) सम्मील्य नेत्रद्वयं किं त्वं वारण ! खिद्यसे वनितया को नाम नो वञ्चितः । भूत्वा शान्तमना गृहाण कवलं स्नेहोऽधुना त्यज्यतां ये मत्ता ह्यविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥६॥ नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्कशोद्धट्टनं। स्कन्धारोहणताडनात् परिभवो नैवाऽन्यदेशागमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28