Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ July-2004 (८) दक्षो दानस्तब्धौ दुर्मन्त्री शुष्कमिन्धनं त्यजति । अर्ध:(र्थः) ऋ(र)तौ लोके वा, नरवृत्ताष्टकं नाम ॥१॥ दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरागी । उद्योगी विद्यात्वं धर्मार्थयशांसि च विनीतः ॥२॥ दानं दरिद्रस्य विभोः प्रशान्ति-यूनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ॥३॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥४॥ दुर्मन्त्रिणं कमु[प]यान्ति न नीतिदोषाः सन्तापयन्ति कमप[थ्य] भुजं न रोगाः । कं श्रीन दर्पयति कं न निहन्ति तृष्णा कस्कंत्तता (?) (कं कं तता) न विषयाः परितापयन्ति ॥५॥ शुष्कन्धनैर्वह्निरुपैति वृद्धि, मूर्खेषु कोपश्चपलेषु शोकः । कान्तासु कामो निपुणेषु वित्तं, धर्मो दयावत्सु महत्सु धैर्यम् ॥६॥ त्यजति भयमकृतपापं मित्राणि शठं प्रमादिनो विज्जा(द्या) । ही:(हीः) कामिन(नं) मलश्रीः स्त्री . क्रूरं दुर्जनो लोकः (?) ॥७॥ अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयस्य । धर्मस्य दानं हि दयादमौ च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥८॥ रतौ विवाहे व्यसने पि(रि)पुक्षये प्रियासु नारीषु धनेषु बन्धुषु । यशस्करे कर्मणि मित्रसङ्ग्रहेष्वतिव्ययो नास्ति नराधिपाऽष्टसु ॥९॥ सज्जनाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28