Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ 16 अनुसंधान - २८ वितर [वारिद !] वारि तृषातुरे, त्वरितमुद्यतचातकशावके । मरुति विस्फुरति क्षणमन्यथा, क्व च भवान् क्व पयः क्व च चातकः ॥७|| हे मेघ ! मानमहितस्य तृषातुरस्य त्यक्तत्वदन्यशरणस्य च चातकस्य । अम्भः कणान् कतिचिदप्यधुना विमुञ्च नो चेद् भविष्यसि जलाञ्जलिदानयोग्यः ||८|| अय (य) जलद ! यदि न दास्यसि, कतिचित् त्वं चातकाय जलकणिका: । तदयमचिरेण भविता, सलिलाञ्जलिदानयोग्यते ||९|| मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते मच्छायामिति वा यदन्यविषयं तद् द्वेष्टि वारीति वा । सद्यो वर्ष वराक चातककृते नो चेदयं याचिता याच्या यावदुपेक्षणं च जलद ! व्रीडाकरं त्वादृशाम् ॥१०॥ मेघाष्टकम् ॥ ( १२ ) एतस्मात् किं ब्रूमो लक्ष्म्या दूरादयमितोद्या (या) मा । आदाय पदैर्गदितं सुमुखि ! समुद्राष्टकं नाम ॥१॥ एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदा: परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । भ्राम्यन् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां प्रापैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥२॥ किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यं कि ( किं) महिमापि यस्य हि नवद्वा (द्वी ? ) पं महीति श्रुति: ( ? ) 1 त्यागस्तस्य स कोऽपि बिभ्रति जगद् यस्याऽर्थिन ह्यम्बुदाः शक्तेः कैव कथा हि यस्य भवति क्षोभेण कल्पान्तरम् ||३|| लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो मर्यादानिरतस्त्वमेव जलधे ! ब्रूतेऽत्र कोऽन्यादृशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28