Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 10
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 1 // स्थानाङ्गसुत्रस्य विषयानुक्रमः पृष्ठः 24 ॥श्रीस्थानाङ्गसूत्रस्य विषयानुक्रमः॥ प्रथमविभागस्य सूत्रसङ्ख्या श्लोक 1-388 (388) पृष्ठ 001-514 (514) क्रमः विषयः सूत्रम् पृष्ठ: / क्रम: विषयः सूत्रम् // प्रथमो विभागः॥ अलोकः। // प्रथममध्ययनम् एकस्थानम्॥ 1-561-68 |1.0.5 धर्मास्तिकाय:, अधर्मास्तिकायः, (मङ्गलम्, शास्त्रप्रस्तावना, बन्धः, मोक्षः, पुण्यम्, पापम्, आश्रवः, फलादिद्वारनिरूपणपूर्वकमनुयोग संवरः, वेदना, निर्जरा, (बन्धस्यानादिता, प्रवृत्ति:- फलम्, मङ्गलम्, समुदायार्थे काञ्चनोपलवद् वियोगः, पर्यायपर्यायिस्थाननिक्षेपाः 15, अङ्गनिक्षेपाः, 4, णोरन्यानन्यत्वम्, कर्म-पुण्यसप्रभेदा उपक्रमनिक्षेपा-ऽनुगम- नया:; पापसाधनम)। प्रस्तुते समवतारः, एककनिक्षेपा: 7) / 1.0.6 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, 1.0.2 1 सूत्रम्, (संहितादिक्रमेण व्याख्या, मनोवाक्कायव्यायाम, उत्पादः, विगतिः, श्रुतनिक्षेपाः 4, आयुर्निक्षेपाः 10) / 1 विवर्चा, गतिः, आगतिः, च्यवनम्, 1.0.3 2 एक आत्मा (द्रव्यार्थ-प्रदेशार्थता उपपात:, तर्का, संज्ञा, मतिः, विज्ञः, विचारः, अवयविसाधनम्, आत्मसाधनम्, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, सामान्यविशेषविचारः)। धर्मप्रतिमा, अधर्मप्रतिमा, जीवानां मन:, 1.0.4 दण्डः, क्रिया, लोकः (निक्षेपा: 8), उत्थानादि, ज्ञानादि / 17-43 // 1 // 34-35

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 538