Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ 2 } तो कर्ता पोते ज आ शब्दों द्वारा कबूल करे छे : 'अभिनवग्रन्थारम्भं चैनं श्रम्यामि' (प्र- १ ) तथा 'श्रीस्तम्भनजिनचरिते, सूरि श्रीमेरूतुङ्गमतिलिखिते ।' (प्र. १, अंत); आम छतां, एक गीतार्थ, शास्त्र तथा परंपराने वफादार, दोषभीरु एवा जैन आचार्य तरीके पोते क्यांय भूलमांय उत्सूत्र--सूत्रविपरीत आलेखन नथी करी नाखता ने ? तेवी तपास - जातनिरीक्षण -पोते वारंवार करता रहे छे, अने पोताथी अजाणपणे पण तेवुं थयुं होय तो ते बदल क्षमाप्रार्थना पण कर्या करे छे, जे तेओनी पारदर्शक प्रमाणिकतानुं द्योतन करे छे. जेम के (१) मदीयं वितथं वाक्यं सत्यं वा वेत्ति कोऽपि किम् ? । प्रायः प्रमादिनां यस्माद्, दुःषमायां वचोऽनृतम् ॥ ( प्र . १ आदि). (२) श्रीमेरुतुङ्गसूरेर्मा भूदुत्सूत्रपातकम् । मा भूदाशातना वार्ता, देवस्तम्भनवर्णने ॥ (प्र. १०) (३) आदिष्टं मद्गुरुणा, मत्पुरतो यद् यथैव चरितमिदम् । श्रीमेरुतुङ्गसूरि- स्तथैव तल्लिखति न परवच: । (प्र. १५) (४) श्रुत्वा केऽपि हसिष्यन्ति, प्रबन्धांस्तलिनाशया । व्रजिष्यन्ति मुदं चाऽन्ये, सूरयो गूणभूरयः ॥ (प्र. १७) (५) उत्सूत्रपातभीतस्य मिथ्यादुः कृतमस्तु मे ॥ (प्र. २७) (६) न देयं दूषणं मह्यं कदा कोऽपि विपर्ययः । दुर्ज्ञेयं चरितं चित्रं, को जानाति महात्मनाम् !! (प्र. २८) (७) यदा प्रवर्त्तमानेषु प्रबन्धेषु वचोऽनृतम् । शोधयन्तु कृपां कृत्वा, तज्ज्ञातारः कृतोऽञ्जलिः ॥ (प्र. ३०) (८) इहोत्सूत्रं भवेत् किञ्चित् प्रमादात्पतितं मम । शोधयन्तु कृपां कृत्वा, तदवद्यं बहुश्रुताः ॥ (प्र. ३२) ३. अने आ रचनाना अंतभागमा कर्ता स्वयं सूचवे छे तेम आ रचना मलधारगच्छना वडा श्रीराजशेखरसूरि ('प्रबन्धकोश' ना प्रणेता) वगेरेए प्रमाणित कर्या पछी ज कर्ताए तेने वहेती मूकी छे; आ रह्यं ए सूचक पद्य : मलधारिगच्छनायकसूरि श्रीराजशेखरप्रमुखैः । गणभृद्भिर्गुणवद्भिर्ग्रन्थोऽयं शोधितः सकृपैः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 60