Book Title: Soul Science Part 01
Author(s): Parasmal Agrawal
Publisher: Kundakunda Gyanpith

Previous | Next

Page 156
________________ 120 The Doer (Kartā) and the deed ( Karma ) Nokarma, and Karma, one may refer to the commentary of these stanzas by Acārya Jayasena in Tātparyavṛtti. जीवेण सयं बद्धं ण सयं परिणमदि कम्मभावेण । जड़ पोग्गलदव्वमिणं अप्परिणामी तदा होदि । 116 | कम्मइयवग्गणासु य अपरिणमंतीसु कम्मभावेण । संसारस्स अभावो पसज्जदे संखसमओ वा ॥ 117॥ जीवो परिणामयदे पोग्गलदव्वाणि कम्मभावेण । ते सयमपरिणमंते कहं णु परिणामयदि चेदा ।।118॥ अह सयमेव हि परिणमदि कम्मभावेण पोग्गलं दव्वं । जीवो परिणामयदे कम्मं कम्मत्तमिदि मिच्छा ॥119॥ णियमा कम्मपरिणदं कम्मं चिय होदि पोग्गलं दव्वं । तह तं णाणावरणाइपरिणदं मुणसु तच्चेव ||120| Jive na sayam baddham na sayam pariṇamadi kammabhāvena. Jai poggaladavvaminam apparināmī tadā hodi. || 116 || Kammaiyavaggaṇāsu ya apariṇamantīsu kammabhāveṇa. Samsārassa abhāvo pasajjade samkhasamao vā. ||117|| Jivo pariņāmayade poggaladavvāņi kammabhāveṇa. Te sayamaparinamante kaham nu parināmayadi cedā. || 118 || Aha sayameva hi parinamadi kammabhāvena poggalam davvam. Jivo parināmayade kammam kammattamidi micchā. ||119|| Niyamā kammaparinadam kammam ciyam hodi poggalam davvam. Taha tam nānāvaranāiparinadam munasu tacceva. ||120|| जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥ 116 ।। कार्मणवर्गणासु चापरिणममानासु कर्मभावेन । संसारस्याभाव: प्रसजति सांख्यसमयो वा ||117|| जीवः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥118॥ अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलं द्रव्यम् । जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ||119|| नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलं द्रव्यम् । तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैव ॥1201

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217